SearchBrowseAboutContactDonate
Page Preview
Page 562
Loading...
Download File
Download File
Page Text
________________ [५२६] योगचारित्रमोहनीयेन, स्वान्तशुद्धिविधायकम । आत्मनः शुद्धिहेतुत्वं, चारित्रं नैव प्राप्यते ॥२५१॥ प्रमादपारवश्येन, लब्ध्वापि भ्रश्यते ततः। चारित्रमोहनीयस्य, फलं तदपि ज्ञायताम् ॥२५२॥ आयुष्ककर्मपाकेन, गत्यन्तरेषु गम्यते । नारकदेवलोकेषु, तिर्यक्षु मानुजे तथा ॥२५३॥ यादृशाध्यवसायेन, बद्धमायुष्ककर्मकम् । तादृशाध्यवसायेन, गम्यते नात्र संशयः ॥२५४॥ नारकायुष्कपाकेन, नारके खलु गम्यते । तियक्तवायुष्कयोगेन, तिर्यग्योनिषु भ्रम्यते ॥२५॥ देवायुःपरिपाकेन, देवगतिषु जायते । मनुष्यायुष्कयोगेन, मानुष्यं परिप्रापयते ॥२५॥ नामकर्मोदयेनैव, गतिजात्यादिभेदकम् । विचित्रनामकर्मत्वं, प्राप्यते प्राणिभिस्तथा ।२५१ गोत्रकर्मोदयेनैव, उच्चैर्नीचैश्च गोत्रकम् । जीवेनैव समासाद्य, फलं ताक् च भुज्यते ॥२५८॥ अन्तरायोदयेनैव, दानलाभादिपञ्चकम् । विघ्नसन्ततिदानेन, तत्क नैव शक्यते ॥२५६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy