SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [५२१] जन्मनः प्रतिपक्षस्य, मोक्षस्यात्यन्तिकं सुखम् । अव्यायाधं स्वभावोत्थं, केनोपायेन लभ्यते ।२१०॥ मय्येव विदिते सर्व, विज्ञातं भुवनत्रयम् । यतोऽहमेव सर्वज्ञः, सर्वदर्शी निरञ्जनः ॥२१॥ एको भावः सर्वथा येन दृष्टः सर्वे भावाः सर्वथा तेन दृष्टाः । सर्वे भावाः सर्वथा येन दृष्टाः एको भावः सर्वथा तेन दृष्टः ॥२१२॥ यावत्समयपर्यन्तं, संयोगो बाह्यवस्तुना । तावत्पर्यन्तकं मे सा, स्वस्थिति दुर्लभाभवेत् २१३ वीतरागेण ये प्रोक्ताःये च सूत्रेषु गुम्फिताः । ते तथैवानुभूयन्ते, अतो मार्गे विलग्यते ॥२१४॥ सन्मार्गाऽपतनोपायः, दशवैकालिकसूत्रके। प्रोक्तं शय्यंभवाऽऽचार्यैः, स्वबोधाय प्रदर्श्यते २१५ आया-वयाहि चयसोगमल्लं, कामे कमाहि कमि अंखु दुक्खं । छिन्दाहि दोसं विणएज्जरागं, एवं सुहि होहिसि सम्पराये ॥२१॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy