SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ - प्रदीप [ ५०६ ] भक्तैश्च सह लीलायाः, कर्त्ता गुणाकरः सदा । लीलामयस्तु ज्ञायव्यः साकारः सद्गुणस्तथा ॥१२१॥ सीतारामध्यानस्वरूपम् — कालाम्भोधरकान्तिकान्तमनिशं वीरासनाध्यासितम् मुद्रां ज्ञानमयीं दधानमपरं हस्ताम्बुजं जानूनि ॥ सीतां पार्श्वगतां सरोरुहकरां, विद्युन्निभं राघवम् । पश्यन्तं मुकुटां गदादिविविध कल्पोज्ज्वलाङ्ग भजे १२२ सिंहासनारूढरामध्यानस्वरूपम् - " नवदूर्वादलश्यामं पद्मपत्रायते क्षणम् । रविकोटिप्रभायुक्तं, किरीटेन विराजितम् ॥ १२३॥ कोटिकन्दपैलावण्यं, पीताम्बर समावृतम् । दिव्याभरणसम्पन्नं, दिव्यचन्दनलेपनम् ॥ १२४॥ अयुतादित्यसंकाशं, द्विभुजं रघुनन्दनम् । वामभागे समासीना, सीतां काञ्चनसन्निभाम् १२५ सर्वाभरणसम्पन्नां वामाङ्ग समुपस्थिताम् । रक्तोत्पलकराम्भोजां, वामेनालिंग्य संस्थितम् १२६ ॥ सर्वातिशयशोभाढ्य, दृष्ट्वा भक्तिसमन्वितम् । तादृशं रामस्वरूपं च, स्मर्यतां सर्वकामिना ॥१२७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy