SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ - प्रदीप [४८६] तदात्मा स्थानवर्णादि, पूर्वोक्तयोग एव हि ॥२७॥ यदि पूर्वोक्तयोगेषु, प्रयत्नशीलरूपतः । क्रिया कर्त्तव्यरूपेण, तन्यते शुद्धभावतः ॥२७१॥ तदैव सा क्रिया ज्ञेया, शुद्धशुद्धतरात्मिका । संस्कारपुष्टिताहेतु, सदनुष्ठानतां भजेत् ॥२७२॥ अनुक्रमेण ज्ञातव्या, कर्मक्षयनिमित्तका । सदनुष्ठानभेदानां, दृष्टव्योऽन्तिमयोगके ॥२७३॥ अनालम्बनयोगस्य, समावेशः प्रजायते । प्रीतिभक्तिवचोऽसङ्गसम्बन्धाच्चतुर्विधम् ॥२७४॥ चतुःश्वसङ्गताख्यं तु, अनालम्बनयोगके । समाविष्टं प्रज्ञातव्यं, योगदर्शनतः सदा ॥२७॥ भावशुद्धित्वयोगेन, चैकानुष्ठानकं मतम् । चतुर्भेदस्वरूपेण, परिणमति सर्वदा ॥२७६॥ एवमेवानुष्ठानं च, चतूरूपेण जायते । प्रीतिभत्त्यादिकं सर्व, तद्रूपेण प्रपद्यते ॥२७७॥ सर्व कार्य परित्यज्य, तक्रियार्थ प्रयत्नकम् । तन्यते यत्र तत्रैव, प्रीत्यनुष्ठानकं भवेत् ॥२७॥ १ तारतम्येन
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy