SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ [४८०] योग शङ्काःअविधिना क्रियाकार्ये, अन्यलाभश्च नो यदि ॥ तीर्थाऽनुच्छेदरूपा हि, परम्परा तु रक्ष्यते ॥१२॥ यदि तादृक् क्रियाणां च अकर्तव्ये परम्परा ॥ व्युच्छिद्यते ततश्चैव अविधिः परितन्यते ॥१६॥ विध्यनुकूलरूपेण कर्तारः स्वल्पका जनाः ॥ यदि तेषां विनाशः स्यात्तदा तीर्थविनाशता १६४ अतः केनापि रूपेण क्रिया कार्या च सर्वदा ॥ विध्यविधि विचारस्तु अतएव न तन्यते ॥१६॥ उत्तरं-- अविधि पुष्टिकर्तव्ये तीर्थाऽविच्छेदरूपकम् ॥ आलम्बनं न कर्त्तव्यं शास्त्राज्ञा परिकांक्षिणा १९६ शास्त्रोक्त सक्रियाणां च लोपः प्रथमतो भवेत् ॥ शुद्धक्रिया विलोपे तु तीर्थोच्छेदः प्रजायते ॥१६॥ अविधितः क्रिया कार्ये अन्य लाभो न विद्यते ॥ तोर्थरक्षा स्वरूपो हि लाभस्तु तत्र सम्मतः॥१९८॥ जनसमूह तीर्थ न शास्त्राज्ञा परिपालकाः ॥ शुद्धक्रियात्व कर्ता च संघस्तीर्थस्वरूपकः ॥१६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy