SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ [४७६] योगअपित्वनिष्ठरूपं हि, अनिष्टफलदं मतम् । अतो योगाधिकाराणां, समीपे तस्य वर्णनम् ॥१५७ कर्तव्यं सुखबोधाय अयोग्ये नैव तन्यताम् । अर्थालम्बनयोगेभ्यो, व्यक्तिस्तु रहिता च या ॥१५८ स्थानवर्णत्वयोगेभ्यः, यदि चेद्रहिना भवेत् । तदा तु तत्क्रिया रूपमनुष्ठान हि निष्फलम् ॥१५॥ मृषा रूपं ततो ज्ञेयं विपरीतानुष्ठानतः । कुपात्रे पात्रबुद्धितः, प्रदाने योगवस्तुनः ॥१६०॥ मृषावादस्तु तस्यापि, जायते नात्र संशयः । असत्क्रियानुष्ठानं च, त्रिविधं परिकीर्तितम् ॥१६१ अननुष्ठानमेकं स्याद्वितीयं गरनामकम् । विषानुष्ठानकं चैव, तृतीयं परिज्ञयताम् ॥१६२॥ कदा केन प्रकारेण, असत्त्वं प्रतिपद्यते । इति प्रश्ने च सद्भावे, समाधानं विधीयते ॥१६॥ यच्चैत्यवन्दनाकाले, नालम्बनयोगको । न रुचि व स्थानं स्याद्वर्णयोगस्तु नो मतः॥१६४॥ आदरता न तत्र स्यात, सम्मूर्छिमक्रियानिभम्। मानसिकोपयोगेन शून्यत्वान्निष्फलं ततः ॥१६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy