SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ worrorawwwwwwwwwwwwwwwwwww -प्रदोप [४६१] सुस्वरता च माधुर्य, मुखे विशति सर्वदा। धैर्यप्रभावशालीस्यान्मित्रादिदष्टिसंयुतः ॥२६॥ द्वन्द्वाऽधृष्यत्वसंयुक्तः, जनप्रियश्च सर्वदा । एतावदगुणसंयुक्तः, धारणाऽधिकृतो जनः ॥२७॥ योग्यतां च विना नैव, कार्य हि सफलं भवेत् । धारणादिमहायोगे सा कथं न विचार्यते ॥२८॥ रागादिदोषनाशे च, कर्तव्ये तत्परो भव स्वगुणपरितृप्त्यर्थं, स्वात्मनि परिचिन्तनम् ॥२६॥ समता सर्वभूतेषु, योग्यसंयोगसंयुतः। वैर्यविरोधभावानां, सर्वथा नाश-सम्मुखः ॥३०॥ तादृशे कार्यकर्त्तव्ये, बुद्धिऋतम्भरा खलु । योगिनि निस्पृहे चैव, उत्पद्यन्ते च तत्क्षणात् ॥३१ प्रसङ्गवशतोऽत्रैव, योगरूपं विशेषतः। मोक्षप्राप्त्युपयोगित्वादतस्तत्तु विचार्यते ॥३२॥ यत्र सर्वप्रकारेण, विशुद्धा धर्मव्यापतिः । योगरूपा तु सा ज्ञेया, तद्विशेषो निगद्यते ॥३३॥ स्थानादिधर्मव्यापारः, योगविशेषरूपकः । प्रणिधानं प्रवृत्तिश्च, विनजयश्च सिद्धिता ॥३४॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy