________________
-प्रदीप
[४४१] wwwwwmmmmm
तथापि योजना कार्या, विचारशीलमानवैः ॥३८॥ केवलज्ञानदृष्टीनां, उपयोगस्य गोचरे । वदन्ति युगपत्केचित्केचिच्च एक एव हि ॥३८॥ केचिच्च क्रमभावेन, एवं रीत्या च जल्पने। अन्योऽन्यं कलहायन्ते, अन्येषां भिन्नभावता ३८६ तदोपाध्यायपूज्येन, यशोविजयज्ञानिना। नयभेदं समाश्रित्य, सावधानं शुभं कृतम् ॥३६०॥ तेषां च पूज्यपादानामाशयानामवेदिभिः । भेदभावं समाश्रित्य,क्लेशत्वं परिवर्धितम् ॥३६११ यथा नयप्रमाणेन, कलहो नैव सम्मतः । तथाऽत्र देशनायां च, समाधिनयभावतः ॥३६२॥ क्षमादिदशधर्माणां, त्रिकरणत्रियोगतः । पालने प्रकटीयेत, धर्मसंन्यासता शुभा ॥३६॥ ततः कषायक्लेशानां, मुनीनां सर्वनाशता । समभावेन भावेषु, सर्वत्र भावना भवेत् ॥३६४॥ चत्वारो दृष्टयो येन, अभिनिवेशत्यागिना । लब्धा च शुभयोगेन, लभ्यते पञ्चमी सदा ॥३६॥ ईदृश प्राणयामस्तु, सेवितो येन योगिना।