SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ [ 2 ] योग - शुद्धाशुद्धप्रभेदेन, जीवा द्वधा निरूपिताः ॥ १२ ॥ सर्वथा कर्मनिर्मुक्ताः प्रक्काऽनन्तचतुष्टयाः । संपूर्ण बन्धरहिताः, सिद्धेशाः प्रतिपादिताः ॥ १३ ॥ ईश्वरो द्विविधो ज्ञेयः, जीवत्परम मुक्तिकः । चतुर्णां घात्यदृष्टानां सर्वधा क्षयभावतः ||१४|| तीर्थंकराभिधानाख्य कम्र्मोदयाः सदेहकाः । जीवन्मुक्ताश्च विज्ञेयाः, युक्तानन्तचतुष्टयाः ॥ १५॥ घात्यधात्यादिनिर्मुक्ताः सिद्धाः परममुक्तिकाः । आनन्त्य सुखवतित्वं, जीवन्मुक्तषु नो मतम् ॥१६॥ निरुजनाश्च साकाराः, जीवन्मुक्ता उदाहृताः । निरञ्जना निराकाराः, सिद्धाश्च परमात्मनः ॥ १७॥ अनन्त शक्तिभिर्युक्ताः, अनन्त - ज्ञानशालिनः । अनन्त दर्शनैर्युक्ताः, स्थैर्य्य चारित्रसंयुताः ॥ १८ ॥ · , एतच्चतुष्टयं तत्त्वं विद्यत उभयेष्वपि । " , अनन्त सुखभेदेन भिन्ना द्वये निरूपिताः ॥ १६ ॥ चतुर्वर्णाश्च ये जीवाः, राग-द्वेषविवर्जिताः । सर्वे मुक्तिं गमिष्यन्ति, पक्षपातो न विद्यते ॥२०॥ १ अनन्त - ज्ञान - दर्शन - चारित्र - वीर्य्यं ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy