SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ - प्रदीप तथापि तन्न स्वान्तेहि धार्यते चिकीर्षता ॥ २०३ ॥ विगण्यते । तथात्र भावरोगाणां दृरीकतु उपवासादि कर्त्तव्ये नैव दुःखं अतो न दुःखरूपं तत् किन्तु औषधरूपकम् ॥ २०४॥ अत्र समाधिरूपं तद्धर्मध्याननिबन्धनम् । दुःखलेशो भवेन्नैव महाशान्तिविधायकम् ॥२०५॥ यथेष्टकार्यसंसिद्धौ दुःखं वणिग् न मन्यते । तथात्र शिवसंसिद्धौ कथं दुःखं तु मन्यते ॥ २०६॥ तपः कर्मोदयं नैव इति दृढं प्रमन्यताम् । कर्मोदयफलं चैव संसारभ्रमणं मतम् ॥२०७॥ कषायोदय भावो हि मोक्षस्य प्रतिबन्धकः तेषां क्षयस्वरूपं तत् कारणं तस्य कथ्यते ॥२०८॥ तपसा कर्मवैनाशः तत् कथं प्रतिबन्धकम् । प्रतिबन्धकरूपं हि कारणं नैव कथ्यते ॥ २०६ ॥ विशिष्टज्ञान संवेग शमसारमिदं तपः । क्षायोपशमिकं ज्ञ ेयं इति दृढ़ सुनिश्चितम् ॥ २१०॥ बाह्यतपो विधानेन शरीरे लाघवं भजेत् । धातूनां शोषणे - नैव नेन्द्रियोन्मादता पुनः ॥२११॥ 1 [ ३६७ ] सुखमिच्छता ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy