SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ [३६४] योगलोचादिकं च सर्व वै, कष्टं तत्र समीक्ष्यताम् । तत्सर्व चैव ज्ञातव्यं, कायक्लेशेषु सम्मतम् ॥१७॥ शून्ये गृहे च देवालये च पर्वतगहरे। इत्यादि शुभस्थाने वै, शान्तिभावविधायके ।१७६। ज्ञान दर्शन चारित्र तपो वीर्य प्रवृद्धये । संकोचित शरीरेण, स्थातव्ये लीनता मता १८० ॥बाह्यतपसि पूर्वपक्षः॥ दुःखरूपोपवासादि, तपो वक्तुं न शक्यते । मर्मोदयस्वरूपं वै वेदनीये च सम्मतम् ॥ १८१॥ मोक्षस्य कारणं नैव, अतस्तपो न कथ्यते । औदयिकस्वरूपं च, असाता जनक मतम् ।१८२॥ यथा गोमहिषीणां वै, क्षुधादि द्वारतो दुःखम् । तथोपवासकर्तव्ये नृणां क्षुधादितस्तथा ॥१८॥ वेदनीयोदयेनैव, तादृशी दुःखता भवेत् । बाह्य तपः कथं तत्स्याच्छुभभावेन चिन्त्यताम्।१८४ उपवासादि द्वारेण, उत्पन्नां दुःखभावनाम् । तत् सहने तपास्वी स्यादपराद्ध परेण किम् १८॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy