SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ [ ३५० ] योग ते महापुरुषा ज्ञेया, भावशौचविधायकाः ॥ ५८ ॥ तेषां निष्कासने यत्नः, ब्रह्मास्त्रेणैव कार्यताम् । क्रियां च योगजाहते, ब्रह्मास्त्रं नैव प्राप्यते ॥ ५६ ॥ मन्मनो मीनवन्नित्यं, रत्नत्रये च क्रीडयेत् । यदि च दैवयोगेन, तदा मे सफलं जनु ॥ ६०॥ जीवान् दशति सर्पो वै किञ्चिन्नायाति स्वास्य के । प्राणान् हरति जीवानां पापभागी च केवलः ॥ ६१ ॥ रजनीवासरो भूयाद, उध्वसेच्चवसत्यपि । नभः पातालरूपं, स्यान्मनःस्थै यं तदापि नो ॥६२॥ अभ्यासी ज्ञानध्यानस्य, काङ्क्षीमोक्षसुखस्य च । तपोभिस्ततदेहस्स्यात, मनः स्थैर्य तदाऽपि नो ॥ ६३ ॥ ध्यानश्रेणिसमारोही, पूर्वानां पूर्णपाठकः । و ノ मनसोऽस्थैर्ययोगेन, तेऽपि गच्छन्ति संसृतौ ॥ ६४ ॥ रसलपट्यनिर्मुक्तः, त्यक्तं च देहभूषणं । कामभोगादि मुक्त ऽपि पूर्णत्यागी तु नो भवेत् ॥ ६५॥ यदिमनसि चाञ्चल्यं, न त्यक्तं येन वै नृणा । सर्वस्मिन् तस्य त्यागेऽपि, स्वान्तस्थैर्य विना नभोः॥ ६६ सर्वं तन्निष्फलं ज्ञेयं, अजागलतस्नादिवत् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy