SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ [ ३२४ / खलु । विदेशगमने कार्ये, विचारः क्रियते दक्षिणपश्चिमादिक्षु, चन्द्रयोगो बलीमतः ॥ ३१६ ॥ विदेशे सुखता प्राप्तिः, आगच्छेच्छान्तितो गृहे । दिशिपूर्वोत्तरस्यां च सूर्ययोगे न गम्यते ॥३१७॥ योग इच्छाप्रदो ज्ञेयः कथितः स्वरवेदिना । योग १ स्वीप स्वीप विदिक्षुवै, दिगनुसारजंफलं ॥३१८ ॥ चन्द्रस्वरे च संचारे, पूर्वोत्तरा निषिध्यते । गमनागमनं चैव पीड़ाऽथवा प्रजायते ॥ ३१६॥ दक्षिणपश्चिमायां च भानुयोगे न गम्यताम् । गमने म्रियते तत्र, किंवा मृत्युसमफलम् || ३२०॥ दूरविदेश गन्तव्ये, योगेप्रबलता भवेत् । निकटदेश गन्तव्ये, मध्यमो योगशान्तिदः ॥ ३२१॥ पृथ्वीजलं च तत्वयुग्, प्रयाणप्रश्न के शुभम् । अन्यानि चैव तत्वानि, मन्यतामशुभानि च ॥ ३२२॥ ऊर्ध्वदिशापतिश्चन्द्रः, अधोदिशापती रविः । क्रूरसौम्याकृतिं ज्ञात्वा, गतिभावश्च ज्ञायताम्॥ ३२३ १ - दिगनुसारेण शुभाशुभं ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy