SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ योग [ २७२ ] केनापि श्रेष्ठिना चैव, कंचिज्जनं निमन्त्रयवै । प्रोक्तमद्य गृहे मे च, मिष्टान्नं परिभुज्यताम् | २६८। यदा गृहे च भुक्त्यर्थ, आगतः सज्जनस्तदा । मृण्मयगोलकं सम्यक्केनचित्परिवेशितम् ॥ २६६॥ तद्दृष्ट्वा तेन सम्प्रोक्तं किमिदं ढौकितं त्वया । तेनोक्तं मोदकं सम्यक्खाद्यतां शुभभावतः॥ ३००॥ तथैवात्र प्रभूणाञ्च अग्रे गत्वा च प्रोच्यते । यजामहे चमिष्टान्नं, प्रोक्तत्रा दत्तेच ह्यन्यकम् । ३०१ | नालिकेर फलं च्छित्वा, सूक्ष्मखण्डो विधीयते । , कु कुमरागरक्तं च कृत्वा पुष्पेण ढौक्यते ॥ ३०२॥ , पुष्पबुध्या ददाने च मृषावादोऽत्र जायते । अथवा तन्दुलान् रक्तत्वा, दीयते पुष्परूपतः । ३०३। पुष्पबुध्या च रक्तानां तन्दुलादि प्रदापने । उपहासं प्रभोः कृत्वा, कस्यां गत्यां च गम्यते ॥ ३०४ | उपयोगेन धर्मोऽपि क्रियातः कर्मबध्यते । परिणामेन बन्धोऽपि जायतेऽत्रापि ज्ञायताम् । ३०५ श २ – नैवेद्ययजामहे स्वाहा ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy