________________
Mr.No.
[२४६]
योगस्थानाङ्गो दशमेस्थाने, दशधा सत्यतामता । स्थापना सत्यता तत्र, भगवद्भिनिरूपिता ॥८॥ स्थानाङ्ग तूर्यस्थाने च, जिनमूर्तिस्तु दर्शिता। किमर्थं सत्यतालोपः, मृषोदितं कथं त्वया ॥७॥ पदे पदे च सूत्रेषु, मूर्तिपाग प्रदर्शिताः । सम्प्रति भूमिपालाद्यः, जिनप्रासादलक्षकम् ॥८॥ जिनविम्बानि कोटिशः, निर्मापितानि भावुकैः । अनेकधर्मकार्याणि, कृतानि धनसद्व्ययात् ॥८१॥ मूर्ति निषेधप्रासङ्ग, जैनाभासेन केनचित् । दृष्टान्तं दत्तमेकं च, श्रूयतां सावधानतः ॥२॥ मूर्तिपूजकजैनाय, मूर्तिनिषेद्धृ पुत्रिका । दत्तास्वश्वावधूटी सा, गता जिन गृहे कदा ॥३॥ जिन प्रासाद द्वारेषु, सिंहमूर्तिविलोकनात् । भयाकुला च सा जाता, स्वश्रूमेवं ब्रवीतिसा ॥४॥ मन्दिरे नावगच्छामि, सिंहखादति सत्त्वरम् । वधूवाचमिमां श्रुत्वा, स्वश्रूर्वदति भद्रिका ॥८॥
१-कुमारपालवस्तुपाल प्रभृतिभिः ।