SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ [२३२] योगकृष्ट्वा नयति सामीप्ये, कर्मादिष्वपितादृशम् २२० रूपाकर्षकयन्त्रं च, रूपाकृति तु कर्षयेत् शब्दाकर्षकयन्त्रं वै, सर्वशब्दादि जातिकम् ॥२२१॥ गृहीत्वा श्रावयेच्चैव, तथा कर्मादिकश्च वै। शुभाशुभफलादाने, शक्तिमत्तन्न किम्भवेत् ॥२२२॥ जडेष्वपि पदार्थेषु, शक्तरनन्तता मता। एकान्त नियमो नास्ति, जडः किञ्चित्करोति न २२३॥ कस्याश्चिच्च युवत्याः, चित्रस्य परिदर्शनात् । ब्रह्मचारी व्रताद्यञ्च, स्त्री चित्रेण विनाशयेत्॥२२४॥ कस्मिंश्चिदपि प्रासादे, स्त्रियाश्चित्रं च विद्यते । न स्थेयं ब्रह्मचारिणा, इत्याज्ञा पारमेश्वरी ॥२२॥ यथा चित्रस्थ रूपस्य सामर्थ्य स्वान्तचालने । जडेषु किं न सामर्थ्य, अस्तीति सुविचार्यताम् २२६ प्रसिद्ध शास्त्रगीतायां, पञ्चमाध्यायके खलु । प्रोक्तं चतुर्दशे श्लोके, श्रूयतां सावधानतः ॥२२७॥ न कत्तु त्वं न कर्माणि, लोकस्य सृजति प्रभुः । न कर्मफलसंयोगः, स्वभावस्तु प्रवर्तते ॥२२॥ ! केमेरा २ फोनोग्राफादि
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy