SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [२२३] तमीश्वरश्च मन्तारः, विज्ञेयास्तेऽपि तादृशाः ॥१३६॥ परमात्मा जगत्कर्ता, स्वतन्त्रः किं पराधीनः । स्वतन्त्रपक्ष स्वीकारे, स कृपालुभवेन्नहि ॥१४०॥ एको रोगी परः शोकी, एको रङ्कः परो धनी। एको दुःखीपरः सुखी,प्राज्ञ एकोऽति मूर्खराट्॥१४१॥ स्वाम्येकः सेवकश्चान्यः, इत्येवं विविधां दशाम् । निर्मातुः परमेशस्य, पक्षपातो महान्मतः ॥१४॥ दयालुता क याता सा, मनसि परिचिन्त्यताम् । एवं विधाश्च सृष्टिं तां, कथं कुर्यात्स्वतंत्रकः॥१४॥ स्वतन्त्रोऽतो न मन्तव्यः,दयालू पि सम्भवेत् । अज्ञानी निर्दयः सोऽपि,ज्ञातव्यस्तद्विधानतः॥१४४॥ यदि सत्यदयालूः स्यात्सुखिनं सकलं सृजेत् । परतन्त्रस्तु विज्ञेयः, सोऽपि दोषयुतः सदा ॥१४॥ भवान्तरीय सत्पुण्यपापकर्मानुसारतः।। प्रेरितेशेन कर्तृणा, क्रियते रचनं जगत् ॥१४६॥ अतः कर्मानुसारेण, विचित्रं मन्यते यदा । जगत्कत्तु श्च निर्माणे, स्वातन्त्र्यं तु तदा नहि॥१४७॥ फलं कर्मानुसारेण, ईशः सर्वत्र दीयते ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy