SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ NAV-wvv [२१२] योगसमागते चबाधत्वे, बाधिते नानुमानता। अतोऽनुमानताऽभावान्नेशे संसार कर्तृता ॥४२॥ अनेकेश्वर कर्तृत्वे; वैमत्यं जगतो भवेत् । इत्यपि दोषता ज्ञेया, युक्ति विरुद्धता खलु ॥४३॥ पिपीलिकाश्च सम्भूय, सञ्चयन्ति कणादिकम् । नैक वर्धकिना चैव, सम्मील्य क्रियते गृहम् ॥४४॥ नैक सुवर्णकाराश्च , कुर्वन्ति भूषणं तथा । नैकाधिकारिणा चैव, न्यायः सम्मील्य दीयते ॥४॥ न्यायालयेषु सन्मत्या तदृष्टान्तं विचार्यताम् । अल्पज्ञानामियं रीतिः, सर्वज्ञे का विचारणा ॥४६॥ अतो वैमत्य दोषेण, सर्वौकस्य मान्यता। प्रत्यक्षादि प्रमाणेन, विरुद्धा सर्वथा मता ॥४७॥ तत्रापि यदि कथ्येत, तत्कार्यमीशकर्तृकम् । प्रत्यक्षाद्यपलापानामन्धश्रद्धापि कीदृशी ॥४॥ प्रत्यक्ष दृश्यमानानां, सर्वदा कार्य कारिणाम् । कृत्वानादरमेकेशकत्तु के यदि मन्यते ॥ ४६॥ तदा घटपटादीनां, कुलालादि विधायिनाम् । पुत्रकत्तृ पितृ णाञ्च, कर्तृत्वं मन्यते कथम् । ५०।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy