SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ wwwwwwww [२०६ ) योगएतद्विषयलीलादि कार्य, वीभित्सरूपकम् । कर्तव्यं न हि केनापि, धर्मध्यानं विधीयताम् ॥२४॥ बुद्धोऽपि न हि सर्वज्ञः, पूर्व सर्व प्रपश्चितम् । शिवब्रह्मादिव्यक्तौ चसार्वज्यं नैव युज्यते ॥२४४॥ व्यक्तिष क्षीणमोहास, विनाऽन्यस्मिन्न विद्यते। यः सर्वज्ञः स चेशोवै,जिनेन्द्र एव मन्यताम्॥२४॥ जगन्निर्माणकर्तारं, मन्यन्ते केऽपि मोहतः। ईश्वरो न जगत्का ,यथार्थ परिभाव्यताम् ॥२४६॥ इति श्रीशास्त्रविशारद जैनाचार्य जमत्पूज्य बङ्गदेशादौ अहिंसाधर्मोद्धारकानेकराजसद्धमोपदेशक पूज्यपादश्रीविजयधर्मसूरीश्वरशिष्येण न्यायविशारद न्यायतीर्थोपाध्याय मंगलविजयेन विरचिते आहतधर्मप्रदीपे सर्वज्ञनिरूपण नामा दशम प्रकाशः समाप्तः॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy