SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ प्रदीप [१३] " शंकरस्वरूपवर्णनम् शंकरैः सह पार्वत्या, एकदा कोपनं कृतम् । तदा प्रार्थयते सोऽपि योजयित्वा निजौ करौ । १३२ । ततः कोपाधिकत्वेन, अलक्तादि युतेन वै । पादेन प्रहृतिर्दत्ता, शीघ्र ं मुखे तदा तया ॥ १३३ ॥ लग्नाऽलक्तमुखः शैवः, करोतु सर्ववाञ्छितम् । विश्वनाथीय टीकायां सा शिवहेतुका मता । १३४| कामभोगप्रसङ्गच, कोपनं करणं मतम् । शान्त्यर्थं प्रार्थना सैव, कोपाधिकत्व कारिका ॥ १३५ ॥ भस्मावगुण्ठितो देहः, वासुकी वलयायितः । श्मासानवास कर्त्ताऽपि न त्यागी कामभोगके। १३६ । ढक्कां डमरूपां तां गृहीत्वा सोऽपि नृत्यति । अहो ! चेश्वर रूपस्य, गतिः शिवस्य कीदृशी ॥ १३७॥ नातो ज्ञानी च ध्यानी न, किन्तु क्रीडा कुतूहली । त्रिशूलयुक्तहस्तेश्च सर्वज्ञः स शिवः कथम् ॥ १३८ श्रीकृष्णे सर्वज्ञ निषेधवर्णनम् हरिरपि न सर्वज्ञः, विषयाधीन स्वान्तकः । दृष्टान्तेनैव ज्ञाप्येत तत्तच्छास्त्रानुसारतः ॥ १३६॥ १- पादप्रहृतिः । १३
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy