SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१८५) स्वीकारे युग्मपक्षस्य, दोषापत्तिश्च सर्वदा । जगति सर्वजीवानां तादृशोऽनुभवः कथम् ॥६१॥ विना सर्वज्ञतां सर्वजीवानामप्यनुभवः । मानसिकः कथं ज्ञातः, सत्यं साहसिकं वचः॥६२॥ आन्तरिकश्च स्वीकारो बहिनिषेधधूर्तता। असत्यं तच्च मा बेथाः अनन्तभवकारणम् ॥१३॥ प्रोक्त दोषस्य रक्षार्थ, सर्वज्ञ कारणस्य च। अभाव उपलम्मस्थ, सर्वज्ञः सर्वदा नहि ॥ ६४ ॥ इत्यपि वचनं मिथ्या, सर्वज्ञ कारणे सति । ज्ञानावारादिधातीनां, कर्मणां कारणं क्षयः ॥६५॥ अनुमानेन हेतोश्च, सिद्धिस्तु प्रतिपाद्यते । ज्ञानावारादि रूपाणां, सर्वथा घातिकर्मणाम् ॥६६॥ कस्यांचिच्च क्षयो व्यक्ती, भवेत्तत्र न संशयः। हासेन तारतम्यस्य, कनकोपलयोर्यथा ॥ ६७ ॥ क्षारपुटाग्निसंयोग कारणानां समूहकः । मीलतियादृशस्तादृक्तारतम्यात्सुवर्णतः ॥ ६८ ॥ बाह्याभ्यन्तरमालिन्यविनाशः परिदृश्यते । पूर्णकारणसामय्या, पूर्णमलश्च नश्यति ॥६६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy