SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [१६] परोपकारस्वरूपं येन कार्येण चान्यानां, लाभो भवति सर्वदा । ज्ञेयः परोपकारःसः, अन्यस्तु स्वार्थसाधकः ॥२८२॥ करणे तस्य यः शूरः, परोपकारकर्मणः । स महापुरुषो ज्ञेयः, जगत्कल्याणकारकः ॥२३॥ परोपकारकर्तव्ये, शक्तिर्येषाश्च विद्यते । ते नरा उत्तमा ज्ञेया, व्यवहारानुसारतः ॥२८४॥ विद्यते च गुणा येषु, सर्वमार्गानुसारिणः । सः सर्वगुणधौरेयः, मन्तव्यः सर्वसज्जनः ॥२८॥ यद्यपि भूषितो मर्त्यः, तपो ध्यानादिकैर्गुणैः । विना परोपकारते, शोभन्तेन गुणा अपि ॥२८६॥ शासनोद्धारकार्यश्च, कृत घ्नैर्नैव क्रियते । अतः परोपकारेण, धर्मयोग्यस्सदा मतः ॥२८॥ अन्तरंगारिषड्रिपुनिरूपणं कामक्रोधतृष्णामान, मदहर्षाश्च वैरिणः । अन्तरङ्गारिषड् वर्गाः, जगदहितकारिणः ॥२८॥ ?--मनुष्यः
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy