SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ योगप्रदोपे विषयनिरूपणाख्यं परिशिष्टम। प्रथमे खलु योगांगे, मार्गानुसारितः किल । सर्वदेशव्रतानां च, सम्यग्दर्शनवस्तुनः ॥१॥ अतिचारस्य वक्तव्यं, मोक्षस्य शुद्धरूपतः । स्वरोदयस्य सज्ज्ञानं, ईश्वरस्य निरूपणम् ॥२॥ जगत्कर्तृत्वनैषेधः, मूर्तेानोपयोगिता। इत्यादि वर्णनं तत्र, कृतं संक्षेपरूपतः ॥३॥ नियमे शौचसन्तोषस्वाध्यायतपस्तथा । ईश्वरप्रणिधानं च, द्रव्यभावप्रभेदतः ॥४॥ वर्णितं तत्र विज्ञेयं, सार्वशास्त्रानुसारतः। भेदप्रभेदरूपाणां, वर्णनं च कृतं तथा ॥५॥ तृतीये खलु योगाङ्ग, आसनस्य निरूपणम् । पद्मासनादिभेदानां, स्वरूपं परिदर्शितम् ॥६॥ मुद्राणां बहुभेदानां, वर्णनं योगशास्त्रतः । जैनशास्त्रानुसारेण, विशुद्धं परिदर्शितम् ॥७॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy