________________
wwwwwwwwwr
-प्रदीप
[१५१] संमील्य भुज्यते सर्वैः, धनं सर्वमुपार्जितम् । दुर्गतौतेन नोकोऽपि, पापभोगाय गच्छति॥१४०॥
वित्तानुसारिवेषस्वरूपनिरूपणं । वित्तानुसारतो वेणं, विधातव्यश्च सर्वदा । सहस्रपतिना वेषः, कोटिशस्य घृतो यदि ॥१४॥ तदा जगति निन्दास्यादुद्भटवेषकारणात् । दरिद्रोऽयं कथं चेमं, वेणं परिदधाति सः ॥१४२॥ गृहे किमपि नास्त्येव चोरितं कश्च कस्यचित् । अन्यथा तादृशो वेषो, कथञ्च परिधीयते ॥१४३॥ सहस्त्राधिपतेर्वेषं, कोटिशश्च दधाति नु । तदा जगतिकार्पण्य, प्रसिद्धिस्तस्य जायते॥१४४॥ अतोवित्तानुसारेण, सद्वषः परिधार्यते । श्लाघनीयस्स सर्वत्र, ज्ञातव्यः सुखमिच्छता॥१४॥
बुध्यष्टगुण स्वरूपनिरूपणं धर्मश्रवणकार्येषु बुध्यष्टगुणकारणम् । तेषां गुणविहीनाना, मधिकारश्च नो भवेत्॥१४६॥ धीमता च यथा केन, रामायणं निगद्यते । ग्राम्यजनस्यसाम्मुख्ये,सोताख्यानंसमागतम्॥१४७॥