SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [ १४० ] योग - रजकमालिदूतीनां सहवासो दुःखप्रदः । यतः शीलस्य वैनाशः, त्यक्तव्यः सर्वथा मतः॥४६॥ प्रयोजन मनुद्दिश्य, स्वस्थानान्नैव गम्यताम् । कामलन्पटदासीनां सहवासोऽपि हीयताम् ॥५०॥ विदेशगमने पत्यो, श्रृङ्गारो नहि सज्यताम् । सुयोग्यकुलमर्यादा, रक्षणीया सदा मता ॥ ५१ ॥ मर्मविद्वचनं चैव कुचेष्टायां प्रधानता । उद्भटवेशहास्यादि, गीतं कौतुककारकम् ॥५२॥ विचित्ररङ्गरक्तानि, वस्त्राणि च सुपुष्पकम् । रात्रौ बहिर्गतिश्चैव सर्वमेतत्परित्यजेत् ॥५३॥ कुलीन सधवास्त्रीणां विधवानां तथैव च । आचारा ये विरुध्धास्युः, कर्तव्या न कदाचन ॥ ५४॥ " पापभीरुस्वरुपं हिंसाऽसत्यादत्तदानो ब्रह्मण्डलंकादीनाम् । अभक्ष्य सुरामिषार्णा, पापर्धित्वद्य तादीनाम् ॥५५॥ १ - तृष्णादीनाम्
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy