SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ [१२४] योगअस्मिन्कार्ये च कर्तव्ये, पुद्गलक्षेपनामकः । अतिचारश्च ज्ञातव्यः, दशमे पञ्चमोमतः ॥११३॥ प्रत्यवेक्षित राहित्ये, स्थानके वाऽप्रमार्जिते । उत्सर्गादाननिक्षेपा, अनादरस्मृती तथा ॥११४॥ अतिचाराश्च पञ्च मे, पौषधव्रतदूषकाः। नाचरणीयाःकदाप्येवं, मन्तव्याः पौषधार्थिना॥११॥ प्रस्रवणस्य चोच्चारे, खेलशिंघाण वस्तुनः । दृष्ट्या विलोकनं यत्र, प्रमार्जनश्च नो कृतम् ॥११६॥ एतादृरभूमिदेशादौ, उत्सर्गकरणं तथा। आद्योऽतिचाररूपोऽयं, मन्तव्यः पौषध व्रते ॥११७॥ पीठफलकयष्टीनां, पात्रकम्बलवस्तुनः । दृष्ट्या विलोकनं यत्र, नो कृतं च प्रमार्जनम्॥११८॥ एतादृग्भूमिदेशादौ, निक्षेपग्रहणे कृते । द्वितीयो ह्यतिचारश्च, मन्तव्यः पौषधव्रते ॥११॥ संस्तार साधनस्यैव, दर्भकम्बल वस्तुनः । दृष्ट्या विलोकनं यत्र, न कृतं वै प्रमार्जनम्॥१२०॥ एताहरभूमि देशादौ, संस्तारक प्रविस्तरौ। तृतीयो ह्यतिचारश्च, मन्तव्यः पौषधव्रते ॥१२१॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy