SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ [२] योगभवेच्छासनरागत्वं, प्रतिरोम दिवानिशम् ॥१५॥ दीपकदर्शनस्यैव, स्वरूपं प्रतिपाद्यते । पूर्वोक्ताचरणानाञ्च, लेशो यत्र न विद्यते ॥१५॥ तद्वतिनैव सद्भावः, स्वप्नेऽपि परिजायते । बोधयत्यपरांश्चैव, स्वस्मितस्तु नैव किश्चन ॥१५७॥ लोकमनः प्रतुष्टयर्थं, धर्म क्रिया वितन्यते । प्रदृश्यते च शुष्कंदै, हृदयं मुद्गशैलवत् ॥१५॥ यादृग् व्यक्तिश्च विज्ञया, दीपक दर्शनान्विता । अभव्येतच्च बोधव्यं, अपरस्मिन्न कथ्यते ॥१५॥ प्रोत्तमं क्षायिकं प्राक्च, तत्पश्चाद्वदकं मतम् । क्षायोपशमिकं पश्चा, दौपशभिकता ततः ॥१६०॥ अन्येऽपि सर्व भेदाश्च, त्रिविधं षु समागताः । यथाप्युक्ताः स्वबोधाय, परेषां ज्ञापकाय वै ॥१६१॥ निश्चय व्यवहाराभ्यां, द्विविधमपि कथ्यते । द्रव्यभावप्रभेदेन, भिन्नं तच्चप्र दृश्यते ॥१६॥ आत्मीयं क्षायिक ज्ञेयं, अपरमुपचारतः । निश्चयकारिको श्रद्धा,आत्मीया परिगण्यते ॥१६३॥ दर्शनमोहनाशेन, निर्मलगुणरूपकम् ।
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy