SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ -प्रदीप [६] द्वादशानां व्रतानां वै, पौषधमुत्तमं व्रतम् । पर्वतिथौ विशेषेण, कर्तव्यमप्रमादिभिः ॥८॥ सूर्ययशःप्रमुख्यानां, नृपाणां पूर्वकालिके। कुमारपालराजानां, कालो मीलति पौषधे ॥६॥ सर्व कार्य परित्यज्य, ऐहिकं च प्रयत्नतः । महाशयाः प्रकुर्वन्ति, पौषधं पारलौकिकम् ॥८॥ अद्यतनगृहस्थानां, वार्तायां समयो बहु । जायतेऽतीव हर्षेण, धर्मकार्ये न विद्यते ॥८॥ देह पोषण कार्येण, भ्रमयन्ति दिवा निशि । धर्मकार्ये घटीं नैव, मूढधीनां च मोलति ॥६॥ विना धर्माद्धनं कुत्र, सुखं धर्मादृते नहि । अतो धर्मस्य कार्येषु, प्रयत्नशीलवान्भव ॥१०॥ बाह्यप्रदर्शन नैव, आत्मोन्नत्यै च पौषधम् । कर्ममलविलीनाथ, क्रियतां पर्व पौषधम् ॥१॥ केचिन्निद्रां प्रकुर्वन्ति, सामायिके च पौषधे । केचित्कथां प्रकुर्वन्ति, वार्तालापं च केचन ॥१२॥ क्रियाऽजीर्ण परनिन्दा, ज्ञानाजीर्णमहंकृतिः । तपोजीणं प्रकोपादि,भुक्त्यजीर्ण विरेचनम् ॥६॥
SR No.032379
Book TitleYog Pradip
Original Sutra AuthorN/A
AuthorMangalvijay
PublisherHemchand Savchand Shah
Publication Year1940
Total Pages784
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy