SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४४४ शेषाणामपि सूत्राणां प्रथमानुयोगपदानुसारेणोपयुज्य व्याख्या कार्या, नवरं चतुर्दशसूत्रे अभिलापविशेषोऽस्तीति तदर्शनार्थमाह- समणे इत्यादि, सुगमम्। ॥ इति पञ्चस्थानकस्य प्रथमोद्देशकः समाप्त: ॥ [अथ द्वितीय उद्देशकः] [सू० ४१२] नो कप्पइ निग्गंथाण वा निगंथीण वा इमातो उद्दिट्ठाओ गणिताओ वितंजितातो पंच महण्णवातो महाणदीओ अंतो मासस्स दुक्खुत्तो वा तिक्खुत्तो वा उत्तरित्तए वा संतरित्तए वा, तंजहा- गंगा, जउणा, सरऊ, एरावती, मही । पंचहिं ठाणेहिं कप्पति, तंजहा- भयंसि वा १, दुब्भिक्खंसि वा २, पव्वहेज व णं कोति ३, दओघंसि वा एजमाणंसि महता वा ४, अणारितेहिं ५ । [सू० ४१३] णो कप्पति णिग्गंथाण वा णिग्गंथीण वा पढमपाउसंसि गामाणुगामं दूइज्जित्तए । पंचहिं ठाणेहिं कप्पति, तंजहा- भयंसि वा, दुब्भिक्खंसि वा, जाव महता वा अणारितेहिं ५।। ___ वासावासं पज्जोसविताणं णो कप्पति णिग्गंथाण वा णिग्गंथीण वा गामाणुगामं दूतिजित्तते । पंचहिं ठाणेहिं कप्पति, तंजहा- णाणट्ठताते, दंसणट्टताते, चरित्तट्टताते, आयरियउवज्झाए वा से वीसुंभेजा, आयरियउवज्झायाण वा बहिता वेयावच्चं करणताते । [सू० ४१४] पंच अणुग्घातिता पन्नत्ता, तंजहा- हत्थाकम्मं करेमाणे, मेहुणं पडिसेवमाणे, रातीभोयणं भुंजमाणे, सागारितपिंडं भुंजमाणे, रायपिंडं भुंजमाणे। [सू० ४१५] पंचहिं ठाणेहिं समणे निग्गंथे रायंतेउरमणुपविसमाणे नाइक्कमति, तंजहा- नगरे सिता सव्वतो समंता गुत्ते गुत्तदुवारे, बहवे समणमाहणा णो संचाएंति भत्ताते वा पाणाते वा निक्खमित्तते वा पविसित्तते वा, तेसिं विनवणट्टताते रातंतेउरमणुपविसेज्जा १, पाडिहारितं वा पीढ
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy