SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पञ्चममध्ययनं पञ्चस्थानकम् । प्रथम उद्देशकः । ४३३ चोद्दसवासस्स तहा आसीविसभावणं जिणा बिंति । पन्नरसवासगस्स य दिट्ठीविसभावणं तह य ॥ सोलसवासाईसु य एकुत्तरवडिएसु जहसंखं । चारणभावण महसुमिणभावणा तेयगनिसग्गा ॥ एगूणवीसगस्स उ दिट्ठीवाओ दुवालसममंगं । संपुण्णवीसवरिसो अणुवाई सव्वसुत्तस्स ॥ [पञ्चव० ५८१-५८८] त्ति । तथा स एव ग्लान-शैक्षवैयावृत्यं प्रति न सम्यक् स्वयमभ्युत्थाता अभ्युपगन्ता भवतीति चतुर्थम् । तथा स एव गणम् अनापृच्छय चरति क्षेत्रान्तरसङ्क्रमादि करोतीत्येवंशीलोऽनापृच्छ्यचारी, किमुक्तं भवति ? नो आपृच्छ्यचारीति पञ्चमं विग्रहस्थानम् । एतदेव व्यतिरेकेणाह-अविग्रहसूत्रं गतार्थम् । [सू० ४००] पंच निसिजाओ पन्नत्ताओ, तंजहा- उक्कुडुती, गोदोहिता, समपायपुता, पलितंका, अद्धपलितंका । पंच अजवट्ठाणा पन्नत्ता, तंजहा- साधुअजवं, साधुमद्दवं, साधुलाघवं, साधुखंती, साधुमोत्ती । [टी०] निषद्यासूत्रे निषदनानि निषद्याः उपवेशनप्रकाराः, तत्रासनालग्नपुत: पादाभ्यामवस्थित उत्कुटुकः, तस्य या सा उत्कुटुका, तथा गोर्दोहनं गोदोहिका, तद्वद्याऽसौ गोदोहिका, तथा समौ समतया भूलग्नौ पादौ च पुतौ च यस्यां सा समपादपुता, तथा पर्यङ्का जिनप्रतिमानामिव या पद्मासनमिति रूढा, तथा अर्द्धपर्यङ्का ऊरावेकपादनिवेशनलक्षणेति। ___ ऋजो: राग-द्वेषवक्रत्ववर्जितस्य सामायिकवत: कर्म भावो वा आर्जवं संवर इत्यर्थः, तस्य स्थानानि भेदा आर्जवस्थानानि, साधु सम्यग्दर्शनपूर्वकत्वेन शोभनमार्जवं मायानिग्रहः, तत: कर्मधारयः, साधोर्वा यतेरार्जवं साध्वार्जवम्, एवं शेषाण्यपि । [सू० ४०१] पंचविहा जोतिसिया पन्नत्ता, तंजहा-चंदा, सूरा, गहा, नक्खत्ता, ताराओ । पंचविहा देवा पन्नत्ता, तंजहा-भवितदव्वदेवा, णरदेवा, धम्मदेवा,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy