SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ अथ दशममध्ययनं दशस्थानकम् । [सू० ७०४] दसविधा लोगट्टिती पन्नत्ता, तंजहा-जण्णं जीवा उद्दाइत्ता उद्दाइत्ता तत्थेव तत्थेव भुजो भुजो पच्चायंति, एवं पेगा लोगट्ठिती पण्णत्ता १। जण्णं जीवाणं सता समिते पावे कम्मे कजति, एवं पेगा लोगट्टिती पण्णत्ता २१ जणं जीवाणं सता समितं मोहणिज्जे पावे कम्मे कज्जति. एवं पेगा लोगट्ठिती पण्णत्ता ३ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं जीवा अजीवा भविस्संति अजीवा वा जीवा भविस्संति, एवं पेगा लोगट्टिती पण्णत्ता ४। ण एतं भूतं वा भव्वं वा भविस्सति वा जं तसा पाणा वोच्छिजिस्संति थावरा पाणा भविस्संति, थावरा वा पाणा वोच्छिजिस्संति तसा पाणा भविस्संति, एवं पेगा लोगट्ठिती पण्णत्ता ५ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोगे अलोगे भविस्सति अलोगे वा लोगे भविस्सति, एवं पेगा लोगट्टिती पण्णत्ता ६ । ण एतं भूतं वा भव्वं वा भविस्सति वा जं लोए अलोए पविस्सति अलोए वा लोए पविस्सति, एवं पेगा लोगट्टिती [पण्णत्ता] ७ । जाव ताव लोगे ताव ताव जीवा, जाव ताव जीवा ताव ताव लोए, एवं पेगा लोगट्टिती [पण्णत्ता] ८ । जाव ताव जीवाण त पोग्गलाण त गतिपरिताते ताव ताव लोए, जाव ताव लोगे ताव ताव जीवाण य पोग्गलाण त गतिपरिताते, एवं पेगा लोगट्टिती [पण्णत्ता] ९ । सव्वेसु वि णं लोगंतेसु अबद्धपासपुट्ठा पोग्गला लुक्खत्ताते कजंति, जेणं जीवा त पोग्गला त नो संचायति बहिता लोगंता गमणताते, एवं पेगा लोगट्ठिती पण्णत्ता १० । [टी०] अथ सङ्ख्याविशेषसम्बद्धमेव दशस्थानकाध्ययनमारभ्यते, अस्य च पूर्वेण सहायमभिसम्बन्ध:- अनन्तराध्ययने जीवाजीवा नवत्वेन प्ररूपिता इह तु त एव दशत्वेन निरूप्यन्त इत्येवंसम्बन्धस्य चतुरनुयोगद्वारस्यास्येदमादिसूत्रम्- दसविहा लोगेत्यादि, अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः- पूर्वं नवगुणरूक्षा: पुद्गला अनन्ता इत्युक्तं ते चासङ्ख्येयप्रदेशे लोके संमान्तीति लोकस्थितिरतः सैवेहोच्यते
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy