SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् । ६५५ [सू० ६८२] ईसाणस्स णं देविंदस्स देवरणो वरुणस्स महारन्नो णव अग्गमहिसीओ पन्नत्ताओ १॥ [सू० ६८३] ईसाणस्स णं देविंदस्स [देवरण्णो] अग्गमहिसीणं णव पलिओवमाई ठिती पन्नत्ता २॥ ईसाणे कप्पे उक्कोसेणं देवीणं णव पलिओवमाइं ठिती पन्नत्ता ३॥ [सू० ६८४] नव देवनिकाया पन्नत्ता, तंजहासारस्सयमादिच्चा, वण्ही वरुणा य गद्दतोया य । तुसिता अव्वाबाधा, अग्गिच्चा चेव रिट्ठा य ॥१३३॥ ४॥ अव्वाबाहाणं देवाणं नव देवा नव देवसता पन्नत्ता ५, एवं अग्गिच्चा वि ६, एवं रिट्ठा वि । _[सू० ६८५] णव गेवेजविमाणपत्थडा पन्नत्ता, तंजहा-हेट्ठिमहेट्ठिमगेवेजविमाणपत्थडे, हेट्ठिममज्झिमगेवेजविमाणपत्थडे, हेट्ठिमउवरिमगेवेजविमाणपत्थडे, मज्झिमहेट्ठिमगेवेज्जविमाणपत्थडे, मज्झिममज्झिमगेवेजविमाणपत्थडे, मज्झिमउवरिमगेवेजविमाणपत्थडे, उवरिमहेट्ठिमगेवेजविमाणपत्थडे, उवरिममज्झिमगेवेजविमाणपत्थडे, उवरिमउवरिमगेवेजविमाणपत्थडे ८ एतेसि णं णवण्हं गेवेजविमाणपत्थडाणं णव नामधिज्जा पन्नत्ता, तंजहाभद्दे सुभद्दे सुजाते, सोमणसे पितदरिसणे । सुदंसणे अमोहे य, सुप्पबुद्धे जसोधरे ॥१३४॥ ९॥ [टी०] नवकोटीशुद्धाहारग्राहिणां कथञ्चिन्निर्वाणाभावे देवगतिर्भवत्येवेति देवगतिगतवस्तुस्तोममभिधित्सुः ईसाणस्सेत्यादि सूत्रनवकमाह, सुगमं चेदम्, नवरं नव पलिओवमाइं ति नवैव, तासां सपरिग्रहत्वाद्, उक्तं च सपरिग्गहेयराणं सोहम्मीसाण पलिय १ साहीयं २। उक्कोस सत्त पन्ना नव पणपन्ना य देवीणं ॥ [बृहत्सं० १७] ति । सारस्स गाहा, सारस्वता: १, आदित्याः २, वह्नयः ३, वरुणाः ४, गर्दतोयाः
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy