SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ नवममध्ययनं नवस्थानकम् । ६४१ प्रादुर्भूतेषु विमोहो भवेत् तान् सम्यक् सहेतेति यत्राभिधीयते स विमोहः ७, महावीरासेवितस्योपधानस्य तपस: प्रतिपादकं श्रुतं ग्रन्थ उपधानश्रुतमिति ८, महती परिज्ञा अन्तक्रियालक्षणा सम्यग् विधेयेति प्रतिपादनपरं महापरिज्ञेति ९ । [सू० ६६३] नव बंभचेरगुत्तीतो पन्नत्ताओ, तंजहा-विवित्ताइं सयणासणाई सेवेत्ता भवति, नो इत्थिसंसत्ताइं नो पसुसंसत्ताइं नो पंडगसंसत्ताइं १, नो इत्थीणं कहं कहेत्ता २, नो इत्थिगणाई सेवेत्ता भवति ३, णो इत्थीणमिंदिताई मणोहराई मणोरमाई आलोतितं आलोतितं निज्झातेत्ता भवति ४, णो पणीतरसभोती ५, णो पाण-भोयणस्स अतिमातमाहारते सता भवति ६, णो पुव्वरतं पुव्वकीलितं सरेत्ता भवति ७, णो सद्दाणुवाती, णो रूवाणुवाती, णो सिलोगाणुवाती ८, णो सातासोक्खपडिबद्धे यावि भवति ९ । ___णव बंभचेरअगुत्तीओ पन्नत्ताओ, तंजहा-णो विवित्ताई सयणासणाई सेवेत्ता भवति, इत्थिसंसत्ताई पसुसंसत्ताइं पंडगसंसत्ताइं १, इत्थीणं कहं कहेत्ता भवइ २, इत्थिठाणाई सेवेत्ता भवति ३, इत्थीणं इंदियाई मणो० जाव निज्झाएत्ता भवति ४, पणीतरसभोती ५, पाणभोयणस्स अइमातमाहारते सता भवति ६, पुव्वरयं पुव्वकीलितं सरेत्ता भवति ७, सद्दाणुवाती, रूवाणुवाती, सिलोगाणुवाती ८, सायासोक्खपडिबद्धे यावि भवति ९ । [टी०] ब्रह्मचर्यशब्देन मैथुनविरतिरप्यभिधीयत इति ब्रह्मचर्यगुप्ती: प्रतिपादयन्नाहनवेत्यादि, ब्रह्मचर्यस्य मैथुनव्रतस्य गुप्तयो रक्षाप्रकारा: ब्रह्मचर्यगुप्तयः, विविक्तानि स्त्री-पशु-पण्डकेभ्यः पृथग्वर्तीनि शयनासनानि संस्तारक-पीठकादीनि उपलक्षणतया स्थानादीनि च सेविता तेषां सेवको भवति ब्रह्मचारी, अन्यथा तद्बाधासम्भवात्, एतदेव सुखार्थं व्यतिरेकेणाह-नो स्त्रीसंसक्तानि नो देवी-नारी-तिरश्चीभि: समाकीर्णानि सेविता भवतीति सम्बध्यते, एवं पशुभि: गवादिभिः, तत्संसक्तौ हि तत्कृतविकारदर्शनात् मनोविकार: सम्भाव्यत इति, पण्डका: नपुंसकानि, तत्संसक्तौ स्त्रीसमानो दोष: प्रतीत एवेत्येकम् १, नो स्त्रीणां केवलानामिति गम्यते कथां धर्मदेशनादिलक्षणवाक्यप्रतिबन्धरूपां यदिवा कर्णाटी सुरतोपचारकुशला लाटी विदग्धप्रिया [ ] इत्यादिकां
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy