________________
अष्टममध्ययनं अष्टस्थानकम् ।
कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च ।
समयत्रये च तस्मिन् भवत्यनाहारको नियमाद् ॥ [प्रशम० २७६ - २७७ ] इति । वाङ्मनसोस्त्वप्रयोक्तैव, प्रयोजनाभावादिति, अतोऽभिहितमष्टौ समया: यस्मिन् सोऽष्टसमय:, स एवऽष्टसामयिकः केवलिनः समुद्घातः केवलिसमुद्घातो न शेष इति ।
६३७
[सू० ६५३ ] समणस्स णं भगवतो महावीरस्स अट्ठ सया अणुत्तरोववातिताणं गतिकल्लाणाणं जाव आगमेसिभद्दाणं उक्कोसिता अणुत्तरोववातितसंपता होत्था ।
[सू० ६५४ ] अट्ठविधा वाणमंतरदेवा पन्नत्ता, तंजहा- पिसाया, भूता, जक्खा, रक्खसा, किन्नरा, किंपुरिसा, महोरगा, गंधव्वा ।
एतेसि णं अट्ठविहाणं वाणमंतरदेवाणं अट्ठ चेतितरुक्खा पन्नत्ता, तंजाकलंबो उ पिसायाणं, वडो जक्खाण चेतितं ।
तुलसी भूयाण भवे, रक्खसाणं च कंडओ ॥ १११ ॥
असोगो किन्नराणं च, किंपुरिसाण य चंपतो । नागरुक्खो भुयगाणं, गंधव्वाण य तेंदुओ ॥११२॥
[सू० ६५५] इमीसे रतणप्पभाते पुढवीते बहुसमरमणिजाओ भूमिभागाओ अट्ठ जोयणसते उड्डमबाहाते सूरविमाणे चारं च ।
[सू० ६५६ ] अट्ठ नक्खत्ता चंदेणं सद्धिं पमदं जोगं जोतेंति, तंजहाकत्तिता, रोहिणी, पुणव्वसू, महा, चित्ता, विसाहा, अणुराधा, जेट्ठा ।
[टी०] अनन्तरं केवलिनां समुद्घातवक्तव्यतोक्ता, अथाकेवलिनां गुणवतां देवत्वं भवतीति देवाधिकारवत् समणस्सेत्यादि सूत्रपञ्चकं सुगमम्, नवरम् अनुत्तरेषु विजयादिविमानेषूपपातो येषामस्ति तेऽनुत्तरोपपातिकास्तेषां साधूनामिति गम्यते, तथा गति: देवगतिलक्षणा कल्याणा येषाम्, एवं स्थितिरपि तथा आगमिष्यद् भद्रं निर्वाणलक्षणं येषां ते तथा, तेषाम् ।
चैत्यवृक्षा मणिपीठिकानामुपरिवर्त्तिनः सर्वरत्नमया उपरिच्छत्र ध्वजादिभिरलङ्कृताः
9
-