________________
६०९
अष्टममध्ययनं अष्टस्थानकम् । अकिरियेत्यादि, क्रिया अस्ती'तिरूपा सकलपदार्थसार्थव्यापिनी सैवायथावस्तुविषयतया कुत्सिता अक्रिया नत्र: कुत्सार्थत्वात्, तामक्रियां वदन्तीत्येवंशीला: अक्रियावादिनः, यथावस्थितं हि वस्त्वनेकान्तात्मकं तन्नास्त्येकान्तात्मकमेव चास्तीति प्रतिपत्तिमन्त इत्यर्थः, नास्तिका इति भावः, एवंवादित्वाच्चैते परलोकसाधकक्रियामपि परमार्थतो न वदन्ति, तन्मतवस्तुसत्त्वे हि परलोकसाधकक्रियाया अयोगादित्यक्रियावादिन एव ते इति, तत्रैक एवात्मादिरर्थ इत्येवं वदतीत्येकवादी, दीर्घत्वं च प्राकृतत्वादिति, उक्तं चैतन्मतानुसारिभि:एक एव हि भूतात्मा, भूते भूते व्यवस्थितः ।। एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ॥ [ ] इति । अपरस्त्वात्मैवास्ति नान्यदिति प्रतिपन्न:, तदुक्तम्पुरुष एवेदं ग्निं सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ [शुक्लयजु० ३१।२] यदेजति यत्नजति यद्रे यदु अन्तिके । यदन्तरस्य सर्वस्य यदु सर्वस्यास्य बाह्यतः ॥ [ईशावास्य० ५] इति। तथानित्यज्ञानविवर्तोऽयं क्षिति-तेजो-जलादिकः । आत्मा तदात्मकश्चेति सङ्गिरन्ते परे पुन: ॥ [ ] इति । शब्दाद्वैतवादी तु सर्वं शब्दात्मकमिदमित्येकत्वं प्रतिपन्नः, उक्तं चअनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् । विवर्त्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥ [वाक्यप० १।१] इति ।।
अथवा सामान्यवादी सर्वमेवैकं प्रतिपद्यते इत्यादि महान् २। तथा अनन्तानन्तत्वेऽपि जीवानां मितान् परिमितान् वदति ‘उत्सन्नभव्यकं भविष्यति भुवन'मित्यभ्युपगमात्, मितं वा जीवम् अङ्गुष्ठपर्वमानं श्यामाकतन्दुलमानं वा वदति इत्यादि ३ । तथा निर्मितम् ईश्वर-ब्रह्म-पुरुषादिना कृतं लोकं वदतीति निर्मितवादी, तथा चाहु:
आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतय॑मविज्ञेयं प्रसुप्तमिव सर्वत: ॥ [मनुस्मृ० ११५]