SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ४२० पंच थावरकायाधिपती पन्नत्ता, तंजहा-इंदे थावरकाताधिपती जाव पातावच्चे थावरकाताधिपती । [टी०] उक्तः कर्मणां निर्जरणहेतुस्तपोविशेषः, अधुना तेषामेवानुपादानहेतोः संयमस्य विषयभूतानेकेन्द्रियजीवानाह- पंचेत्यादि, स्थावरनामकर्मोदयात् स्थावराः पृथिव्यादयः, तेषां काया राशयः, स्थावरो वा कायः शरीरं येषां ते स्थावरकायाः, इन्द्रसम्बन्धित्वादिन्द्रः स्थावरकायः पृथिवीकायः, एवं ब्रह्म-शिल्प-सम्मतिप्राजापत्या अपि अप्कायादित्वेन वाच्या इति । एतन्नायकानाह- पंचेत्यादि, स्थावरकायानां पृथिव्यादीनामिति सम्भाव्यते अधिपतयो नायका दिशामिवेन्द्राऽग्न्यादयो नक्षत्राणामिवाऽश्वि-यम-दहनादयो दक्षिणेतरलोकार्द्धयोरिव शक्रेशानाविति स्थावरकायाधिपतय इति । - [सू० ३९४] पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामे वि तप्पढमताते खभातेजा, तंजहा-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, कुंथुरासिभूतं वा पुढविं पासित्ता तप्पढमताते खभातेजा, महतिमहालतं वा महोरगसरीरं पासित्ता तप्पढमताते खभातेजा, देवं वा महिड्डियं जाव महेसक्खं पासित्ता तप्पढमताते खभातेजा, पुरेसु वा पोराणाई महतिमहालयाई महानिहाणाइं पहीणसामिताइं पहीणसेतुकाई पहीणगोत्तागाराई उच्छन्नसामियाई उच्छन्नसेउयाइं उच्छन्नगोत्तागाराइं जाइं इमाइं गामा-ऽऽगर-णगर-खेड-कब्बडमडंब-दोणमुह-पट्टणा-ऽऽसम-संवाह-सन्निवेसेसु सिंघाडग-तिग-चउक्कचच्चर-चउमुह-महापह-पहेसु णगरणिद्धमणेसु सुसाण-सुन्नागार-गिरि-कंदरसंति-सेलोवट्ठाण-भवणगिहेसु संनिक्खित्ताई चिटुंति ताई वा पासित्ता तप्पढमताते खभातेजा । इच्चेतेहिं पंचहिं ठाणेहिं ओहिदंसणे समुप्पजिउकामे तप्पढमताते खभातेजा । पंचहिं ठाणेहिं केवलवरनाणदंसणे समुप्पजिउकामे तप्पढमताते नो खभातेजा, तंजहा-अप्पभूतं वा पुढविं पासित्ता तप्पढमताते णो खभातेजा, सेसं तहेव जाव भवणगिहेसु संनिक्खित्ताई चिटुंति ताई वा पासित्ता
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy