SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सप्तममध्ययनं सप्तस्थानकम् । ५८१ [सू० ५७५] ईसाणस्स णं देविंदस्स देवरण्णो अन्भिंतरपरिसाते देवाणं सत्त पलिओवमाई ठिती पन्नत्ता । सक्कस्स णं देविंदस्स देवरन्नो अग्गमहिसीणं देवीणं सत्त पलिओवमाइं ठिती पन्नत्ता । सोहम्मे कप्पे परिग्गहियाणं देवीणं उक्कोसेणं सत्त पलिओवमाइं ठिती पन्नत्ता । [सू० ५७६] सारस्सयमाइच्चाणं सत्त देवा सत्त देवसता पन्नत्ता । गद्दतोय-तुसियाणं देवाणं सत्त देवा सत्त देवसहस्सा पन्नत्ता । [सू० ५७७] सणंकुमारे कप्पे उक्कोसेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता । माहिंदे कप्पे उक्कोसेणं देवाणं सातिरेगाइं सत्त सागरोवमाइं ठिती पन्नत्ता। बंभलोगे कप्पे जहन्नेणं देवाणं सत्त सागरोवमाइं ठिती पन्नत्ता । [सू० ५७८] बंभलोय-लंततेसु णं कप्पेसु विमाणा सत्त जोयणसताई उडुंउच्चत्तेणं पन्नत्ता । सू० ५७९] भवणवासीणं देवाणं भवधारणिज्जा सरीरगा उक्कोसेणं सत्त रयणीओ उटुंउच्चत्तेणं, एवं वाणमंतराणं, एवं जोइसियाणं । सोहम्मीसाणेसु णं कप्पेसु देवाणं भवधारणिजगा सरीरा सत्त रयणीओ उटुंउच्चत्तेणं पन्नत्ता ।। [टी०] अनन्तरं नारका उक्ता इति स्थिति-शरीरादिभिस्तत्साधाद्देवानां वक्तव्यतामभिधित्सुः सूत्रप्रपञ्चमाह- सक्कस्सेत्यादि, सुगमश्चायम् सूत्रप्रपञ्चः, नवरं वरुणस्स महारनो त्ति लोकपालस्य पश्चिमदिग्वर्तिनः, सोमस्य पूर्वदिग्लोकपालस्य, यमस्य दक्षिणदिग्लोकपालस्य । [सू० ५८०] णंदिस्सरवरदीवस्स णं दीवस्स अंतो सत्त दीवा पन्नत्ता, तंजहा-जंबूदीवे, धायइसंडे, पोक्खरवरे, वरुणवरे, खीरवरे, घयवरे, खोयवरे। गंदीसरवरदीवस्स णं दीवस्स अंतो सत्त समुद्दा पन्नत्ता, तंजहा-लवणे,
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy