SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ सप्तममध्ययनं सप्तस्थानकम् । कलमोयणो उ पयसा परिहाणी जाव कोद्दवुब्भज्जी । तत्थ उ मिउ तुप्पतरं जत्थ य जं अच्चियं दोसु ॥ [ओघनि० भा० ३०७] कोद्दवुब्भजि त्ति कोद्दवजाउलयम्, दोसु त्ति क्षेत्र-कालयोरिति, गुणाश्चैतेसुत्तत्थथिरीकरणं विणओ गुरुपूय सेहबहुमाणो । दाणवतिसद्धवुड्डी बुद्धीबलवद्धणं चेव ॥ [ओघनि० ६०९] इति । [सू० ५७१] सत्तविधे संजमे पन्नत्ते, तंजहा-पुढविकातितसंजमे जाव तसकातितसंजमे, अजीवकायसंजमे १ । सत्तविधे असंजमे पन्नत्ते, तंजहा-पुढविकातितअसंजमे जाव तसकातितअसंजमे, अजीवकायअसंजमे २ । __ सत्तविधे आरंभे पन्नत्ते, तंजहा-पुढविकातितआरंभे जाव अजीवकातआरंभे ३ । एवमणारंभे वि ४, एवं सारंभे वि ५, एवमसारंभे वि ६, एवं समारंभे वि ७, एवं असमारंभे वि जाव अजीवकायअसमारंभे ८ । __ [टी०] एते चाचार्यातिशया: संयमोपकारायैव विधीयन्ते न रागादिनेति संयमं तद्विपक्षभूतमसंयमं चासंयमभेदभूतारम्भादित्रयं च सविपक्षं प्रतिपादयन् सूत्राष्टकं सातिदेशमाह– सत्तविहे इत्यादि सर्वं सुगमम्, नवरं संयम: पृथिव्यादिविषयेभ्यः सङ्घट्ट-परितापोपद्रवणेभ्य: उपरमः, अजीवकायसंजमे त्ति अजीवकायानां पुस्तकादीनां ग्रहण-परिभोगोपरम:, असंयमस्त्वनुपरम:, आरम्भादयोऽसंयमभेदाः, तल्लक्षणमिदं प्रागभिहितम् आरंभो उद्दवओ परितावकरो भवे समारंभो । संकप्पो संरंभो सुद्धनयाणं तु सव्वेसिं ॥ [ ] ति । नन्वारम्भादयोऽपद्रावण-परितापादिरूपा उक्तास्ते चाजीवकायानामचेतनतया न युक्तास्तदयोगादजीवकायानारम्भादयोऽपीति, अत्रोच्यते, अजीवेषु पुस्तकादिषु ये समाश्रिता जीवास्तदपेक्षया अजीवकायप्राधान्यादजीवकायारम्भादयो न विरुध्यन्त इति। [सू० ५७२] अध भंते ! अदसि-कुसुंभ-कोद्दव-कंगु-रालग-वरा-कोदसगसण-सरिसव-मूलगबीयाणं एतेसि णं धन्नाणं कोट्ठाउत्ताणं पल्लाउत्ताणं जाव
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy