SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ सप्तममध्ययनं सप्तस्थानकम् । आइमिउ आरभंता, समुव्वहंता य मज्झगारम् । अवसाणे य खवेंता, तिन्नि य गेयस्स आगारा || ६७ || छ दोसे अट्ठ गुणे, तिन्नि य वित्ताइं दो य भणितीओ । जाणाहिति सो गाहिति, सुसिक्खितो रंगमज्झमि ॥ ६८ ॥ भीतं दुतं रहस्सं, गायंतो मा त गाहि उत्तालं । काकस्सरमणुनासं च, होंति गेयस्स छ होसा ॥६९॥ पुण्णं रत्तं च अलंकियं च वत्तं तथा अविघुट्ठे । मधुरं सम सुकुमारं अट्ठ गुणा होंति गेयस्स ॥७०॥ उर-कंठ-सिरपसत्थं च, गिज्जते मउअ - रिभितपदबद्धं । समताल - पडुक्खेवं, सत्तस्सरसीभरं गेयं ॥७१॥ निद्दोसं सारवंतं च, हेउजुत्तमलंकियं । उवणीतं सोवयारं च, मितं मधुरमेव य ॥७२॥ सममद्धसमं चेव, सव्वत्थ विसमं च जं । तिन्नि वित्तप्पयाराई, चउत्थं नोपलब्भती ॥७३॥ सक्कता पागता चेव, दुविधा भणितीओ आहिता । सरमंडलम्मि गिज्जंते, पसत्था इसिभासिता ||७४ || केसी गातति मधुरं, केसी गातति खरं च रुक्खं च । केसी गायति चउरं, केसी विलंबं दुतं केसी ॥ विस्सरं पुण केरिसी ? ॥७५॥ सामा गायती मधुरं, काली गायति खरं च रुक्खं च । गोरी गातति चउरं, काण विलंबं दुतं अंधा ॥ विस्सरं पुण पिंगला ॥७६॥ तंतिसमं तालसमं, पादसमं लयसमं गहसमं च । नीससिऊससितसमं, संचारसमा सरा सत्त ॥७७॥ ५६३
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy