SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ षष्ठमध्ययनं षट्स्थानकम् । बृहस्पतिः, अंगारको मङ्गलः, सनिच्छरे त्ति शनैश्चर इति । [सू० ४८२] छव्विहा संसारसमावन्नगा जीवा पन्नत्ता, तंजहा-पुढविकाइया जाव तसकाइया । पुढविकाइया छगइया छआगतिया पन्नत्ता, तंजहा - पुढविकायिए पुढविकाइएस उववज्जमाणे पुढविकाइएहिंतो वा आउ० जाव तसकाइएहिंतो वा उववज्जेज्जा, से चेव णं से पुढविकाइए पुढविकाइयत्तं विप्पजहमाणे पुढविकाइयत्ताए वा जाव तसकाइयत्ताए वा गच्छेज्जा । आउकाइया छगतिया छआगतिया एवं चेव जाव तसकायिया । ५०७ [टी०] संसारसमापन्नकजीवसूत्रे पृथ्वीकायिकादयो जीवतयोक्ताः, पूर्वसूत्रे तु निकायत्वेनेति विशेषान्न पुनरुक्ततेति । [सू० ४८३] छव्विहा सव्वजीवा पन्नत्ता, तंजहा - आभिणिबोधियणाणी जाव केवलणाणी, अन्नाणी । अहवा छव्विधा सव्वजीवा पन्नत्ता, तंजहा - एगिंदिया जाव पंचिंदिया, अणिदिया । अहवा छव्विहा सव्वजीवा पन्नत्ता, तंजहा - ओरालियसरीरी, वेउव्वियसरीरी, आहारगसरीरी, तेअगसरीरी, कम्मगसरीरी, असरीरी । [टी०] ज्ञानिसूत्रे अज्ञानिनस्त्रिविधा मिथ्यात्वोपहतज्ञानाः । इन्द्रियसूत्रेऽनिन्द्रियाः अपर्याप्ताः केवलिनः सिद्धाश्चेति । शरीरिसूत्रे यद्यप्यन्तरगतौ कार्मणशरीरिसम्भवस्तद्व्यतिरिक्तस्य तैजसशरीरिणोऽसम्भवस्तथाप्येकतराविवक्षया भेदो व्याख्यातव्यः, तथा अशरीरी सिद्ध इति । [सू० ४८४] छव्विहा तणवणस्सतिकाइया पन्नत्ता, तंजहा - अग्गबीया, मूलबीया, पोरबीया, खंधबीया, बीयरुहा, संमुच्छिमा । [टी०] तृणवनस्पतिकायिका बादरा इत्यर्थः, मूलबीजा उत्पलकन्दादयः इत्यादि व्याख्यातमेव, नवरं सम्मूर्च्छिमा : दग्धभूमौ बीजासत्त्वेऽपि तृणादय उत्पद्यन्ते । [सू० ४८५] छ ट्ठाणारं सव्वजीवाणं णो सुलभाई भवंति, तंजहा
SR No.032374
Book TitleSthanang Sutram Part 02
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages372
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy