SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ७४ जोणियाण चेव ५ दोण्हं गब्भत्थाणं वुड्डी पन्नत्ता, तंजहा- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव ६। एवं निवुड्डी ७, विगुव्वणा ८, गतिपरियाए ९, समुग्घाते १०, कालसंजोगे ११९, आयाति १२, मरणे १३ । दोहं छविपव्वा पन्नत्ता, तंजहा- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव १४ । दो सुक्क - सोणितसंभवा पन्नत्ता, तंजहा - मणुस्सा चेव पंचेंदियतिरिक्खजोणिया चेव १५ दुविहा ठिती पन्नत्ता, तंजहा - कायट्ठिती चेव भवट्ठिती चेव १६ । दोहं कायट्ठिती पन्नत्ता, तंजहा- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव १७| दोहं भवट्ठिती पन्नत्ता, तंजहा- देवाण चेव नेरइयाण चेव १८ दुविहे आउ पन्नत्ते, तंजहा - अद्धाउए चेव भवाउ व १९ । दोण्हं अद्धाउए पन्नत्ते, तंजहा- मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २०| दोहं भवाउए पन्नत्ते, तंजहा- देवाण चेव णेरइयाण चेव २१ । दुविहे कम्मे पन्नत्ते, तंजहा - पदेसकम्मे चेव अणुभावकम्मे चेव २२ । दो अहाउयं पालेंति, तंजहा- देव च्चेव नेरइय च्चेव २३ | दोहं आउयसंवट्टए पन्नत्ते, तंजहा - मणुस्साण चेव पंचेंदियतिरिक्खजोणियाण चेव २४ [टी०] जीवधर्माधिकार एव तद्धर्मान्तराणि दोन्हं उववाए इत्यादिभिश्चतुर्विंशत्या सूत्रैराह, सुगमानि चैतानि, नवरं दोण्हं ति द्वयोर्जीवस्थानकयोरुपपतनमुपपातो गर्भसंमूर्छनलक्षणजन्मप्रकारद्वयविलक्षणो जन्मविशेष इति, दीव्यन्ति इति देवाः चतुर्निकायाः सुराः, नैरयिकाः प्राग्वत्, तेषाम् १ | उद्वर्त्तनमुद्वर्त्तना तत्कायान्निर्गमः, मरणमित्यर्थः, तच्च नैरयिक-भवनवासिनामेवैवं व्यपदिश्यते, अन्येषां तु मरणमेवेति । नैरयिकाणां
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy