SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३४६ [सू० ३२५] [१] चत्तारि दुहसेज्जाओ पन्नत्ताओ, तंजहातत्थ खलु इमा पढमा दुहसेज्जा, तंजहा से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते निग्गंथे पावयणे संकिते कंखिते वितिगिंच्छिते भेयसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएइ, निग्गंथं पावयणं असद्दहमाणे अपत्तितमाणे अरोएमाणे मणं उच्चावतं नियच्छति, विणिघातमावज्जति, पढमा दुहसेज्जा १ । अहावरा दोच्चा दुहसेज्जा - से णं मुंडे भवित्ता अगारातो जाव पव्वतिते सणं लाभेणं णो तुस्सति, परस्स लाभमासाएति पीहेति पत्थेति अभिलसति, परस्स लाभमासाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति, विणिघातमावज्जति, दोच्चा दुहसेज्जा २ । अहावरा तच्चा दुहसेज्जा - से णं मुंडे भवित्ता जाव पव्वइए दिव्वमाणुस्सर कामभोगे आसाएइ जाव अभिलसति, दिव्व- माणुस्सर कामभोगे आसाएमाणे जाव अभिलसमाणे मणं उच्चावयं नियच्छति, विणिघातमावज्जति, तच्चा दुहसेज्जा ३ । अहावरा चउत्था दुहसेज्जा - से णं मुंडे भवेत्ता जाव पव्वतिते, तस्स णमेवं भवति - जया णं अहमगारवासमावसामि तदा णमहं संवाहण - परिमद्दणगातब्भंग-गातुच्छोलणाई लभामि, जप्पभितिं च णं अहं मुंडे जाव पव्वति तप्पभितिं च णं अहं संवाधण जाव गातुच्छोलणाइं णो लभामि, सेणं संवाधण जाव गातुच्छोलणाई आसाएति जाव अभिलसति, से णं संवाध जाव गातुच्छोलणाई आसाएमाणे जाव मणं उच्चावतं नियच्छति विणिघायमावज्जति, उत्था दुहसेज्जा ४ । [२] चत्तारि सुहसेज्जाओ पन्नत्ताओ, तंजहा तत्थ खलु इमा पढमा सुहसेज्जा से णं मुंडे भवित्ता अगा अणगारितं पव्वतिए निग्गंथे पावयणे निस्संकिते णिक्कंखिते निव्वितिगिंच्छिए नो भेदसमावन्ने नो कलुससमावन्ने निग्गंथं पावयणं सद्दहति पत्तियति रोतेति, -
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy