________________
३४३
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः। वा जाव सुण्हा ति वा, तं गच्छामि णं तेसिमंतितं पाउन्भवामि, पासंतु ता मे इममेतारूवं दिव्वं देविडिं दिव्वं देवजुतिं लद्धं पत्तं अभिसमन्नागतं ३ । अहुणोववन्ने देवे देवलोगेसु जाव अणज्झोववन्ने, तस्स णमेवं भवति-अत्थि णं मम माणुस्सए भवे मित्ते ति वा सही ति वा सुही ति वा सहाए ति वा संगतिए ति वा, तेसिं च णं अम्हे अन्नमन्नस्स संगारे पडिसुते भवति 'जो मे पुव्विं चयति से संबोहेतव्वे' ४ । इच्चेतेहिं जाव संचातेति हव्वमागच्छित्तए।
[टी०] देवाधिकारादेवेदमाह- चउहीत्यादि, त्रिस्थानके तृतीयोद्देशके प्रायो व्याख्यातमेवेदं तथापि किञ्चिदुच्यते, चउहि ठाणेहिं नो संचाएइ त्ति सम्बन्धः, तथा देवलोकेषु देवमध्ये इत्यर्थः, हव्वं शीघ्रं संचाएइ शक्नोति, कामभोगेषु मनोज्ञशब्दादिषु मूर्च्छित इव मूर्च्छितो मूढस्तत्स्वरूपस्यानित्यत्वादेर्विबोधाक्षमत्वात्, गृद्धः तदाकाङ्क्षावान् अतृप्त इत्यर्थः, ग्रथित इव ग्रथितस्तद्विषयस्नेहरज्जुभिः सन्दर्भित इत्यर्थः, अध्युपपन्नः अत्यन्तं तन्मना इत्यर्थः, नाद्रियते न तेष्वादरवान् भवति, न परिजानाति एतेऽपि वस्तुभूता इत्येवं न मन्यते, तथा तेष्विति गम्यते, नो अर्थं बध्नाति एतैरिदं प्रयोजनमिति निश्चयं करोति, तथा नो तेषु निदानं प्रकरोति एते मे भूयासुरित्येवमिति, तथा नो तेषु स्थितिप्रकल्पम् अवस्थानविकल्पनम् ‘एतेष्वहं तिष्ठामि, एते वा मम तिष्ठन्तु स्थिरा भवन्तु'इवत्येवंरूपं स्थित्या वा मर्यादया प्रकृष्ट: कल्प: आचार: स्थितिप्रकल्पस्तं प्रकरोति कर्तुमारभते, प्रशब्दस्यादिकर्मार्थत्वादिति, एवं दिव्यविषयप्रसक्तिरेकं कारणम्। तथा यतोऽसावधुनोत्पन्नो देव: कामेषु मूर्च्छितादिविशेषणोऽतस्तस्य मानुष्यकमित्यादि इति दिव्यप्रेमसङ्क्रान्ति: द्वितीयम् । तथाऽसौ देवो यतो भोगेषु मूर्छितादिविशेषणो भवति ततस्तत्प्रतिबन्धात् तस्स णमित्यादि इति देवकार्यायत्ततया मनुष्यकार्यानायत्तत्वं तृतीयम् । तथा दिव्यभोगमूर्च्छितादिविशेषणात्तस्य मनुष्याणामयं मानुष्यः स एव मानुष्यको गन्ध: प्रतिकूलो दिव्यगन्धविपरीतवृत्तिः प्रतिलोमश्चापि इन्द्रियमनसोरनालादकत्वात्, एकार्थौ वैतौ अत्यन्तामनोज्ञताप्रतिपादनायोक्ताविति, यावदिति परिमाणार्थः, चत्तारि पंचेति विकल्पदर्शनार्थं कदाचित् भरतादिष्वेकान्तसुषमादौ चत्वार्येवान्यदा तु पञ्चापि, मनुष्य-पञ्चेन्द्रियतिरश्चां बहुत्वेनौदारिकशरीराणां तदवयव