SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः । ३२३ च- दो असतीओ पसती, दो पसतीओ सेतिया, चत्तारि सेतियाओ कुडवो, चत्तारि कुडवा पत्थो, चत्तारि पत्था आढयं, चत्तारि आढया दोणो, सट्ठी आढयाइं जहन्नो कुंभो, असीइ मज्झिमो, सयमुक्कोसो [अनुयोगद्वार० सू० ३१८] इति । तदद्ध त्ति तेषामेव मुक्तादाम्नामर्द्धमुच्चत्वस्य प्रमाणं येषां तानि तदोच्चत्वप्रमाणानि, तान्येव तन्मात्राणि, तै:, अद्धकुंभिकेहिं ति मुक्तफलार्द्धकुम्भवद्भिः, सर्वत: सर्वासु दिक्षु, किमुक्तं भवति? समन्तादिति । चैत्यस्य सिद्धायतनस्य प्रत्यासन्ना: स्तूपाः प्रतीताश्चैत्यस्तूपाश्चित्ताल्हादकत्वाद्वा चैत्या: स्तूपा: चैत्यस्तूपाः । संपर्यङ्कनिषण्णा: पद्मासननिषण्णा:, एवं चैत्यवृक्षा अपि, महेन्द्रा इति अतिमहान्त: समयभाषया, ते च ते ध्वजाश्चेति, अथवा महेन्द्रस्येव शक्रादेर्ध्वजा महेन्द्रध्वजाः । शाश्वतपुष्करिण्य: सर्वा अपि सामान्येन नन्दा इत्युच्यन्ते । सत्तिवन्नवणं ति सप्तच्छदवनमिति । तिसोमा(वा?)णपडिरूवग त्ति एकद्वार प्रति निर्गमप्रवेशार्थं त्रिदिगभिमुखास्तिस्र: सोपानपङ्क्तयः । दधिवत् श्वेतं मुखं शिखरं रजतमयत्वात् येषां ते तथा, उक्तं च___ संखदलविमलनिम्मलदहिघण-गोखीर-हारसंकासा । गगणतलमणुलिहंता सोहंते दहिमुहा रम्मा ॥ [द्वीपसागर० ५०] इति । बहुमध्यदेशभागे उक्तलक्षणे विदिक्षु पूर्वोत्तराद्यासु रतिकरणाद् रतिकरा: ४, राजधान्यः क्रमेण कृष्णादीनामिन्द्राणीनामिति, तत्र दक्षिणलोकार्द्धनायकत्वाच्छक्रस्य पूर्वदक्षिणदक्षिणापरविदिग्द्वयरतिकरयोस्तस्येन्द्राणीनां राजधान्य इतरयोरीशानस्योत्तरलोकार्द्धाधिपतित्वात् तस्येति । एवं च नन्दीश्वरे द्वीपे अञ्जनक ४-दधिमुखेषु १६ विंशतिर्जिनायतनानि भवन्ति, अत्र च देवा: ४ चातुर्मासिकप्रतिपत्सु सांवत्सरिकेषु चान्येषु च बहुषु जिनजन्मादिषु देवकार्येषु समुदिता अष्टाहिकामहिमा: कुर्वन्तः सुखंसुखेन विहरन्तीत्युक्तं जीवाभिगमे, ततो यद्यन्यान्यप्यतथाविधानि सन्ति सिद्धायतनानि तदा न विरोध:, सम्भवन्ति च तानि उक्तनगरीषु विजयनगर्यामिवेति, तथा दृश्यते च पञ्चदशस्थानोद्धारलेश: सोलस दहिमुहसेला कुंदामलसंखचंदसंकासा । कणयनिभा बत्तीसं रइकरगिरि बाहिरा तेसिं ॥ [ ]
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy