SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २५० प्रथमविकल्पे प्रधानतरं तपो द्वितीयेऽप्रधानतरम्, तृतीये प्रधानम्, चतुर्थेऽप्रधानमिति । [सू० २४४] चउव्विहा तणवणस्सतिकाइया पन्नत्ता, तंजहा- अग्गबीया, मूलबीया, पोरबीया, खंधबीया । [टी०] अनन्तरं वनस्पत्यवयवखादका घुणाः प्ररूपिता इति वनस्पतिमेव प्ररूपयन्नाहचउव्विहेत्यादि, वनस्पतिः प्रतीतः, स एव कायः शरीरं येषां ते वनस्पतिकायाः, त एव वनस्पतिकायिकाः, तृणप्रकारा वनस्पतिकायिकास्तृणवनस्पतिकायिका बादरा इत्यर्थः, अगं बीजं येषां ते अग्रबीजाः कोरण्टकादयः, अग्रे वा बीजं येषां तेऽग्रबीजाः व्रीह्यादयः, मूलमेव बीजं येषां ते मूलबीजाः उत्पलकन्दादयः, एवं पर्वबीजा इक्ष्वादयः, स्कन्धबीजाः सल्लक्यादयः, स्कन्धः स्थुडमिति, एतानि च सूत्राणि नान्यव्यवच्छे दनपराणि, तेन बीजरुह-सम्मूर्च्छ नजादीनां नाभावो मन्तव्यः, सूत्रान्तरविरोधादिति । [सू० २४५] चउहिं ठाणेहिं अहुणोववन्ने णेरइए णिरयलोगंसि इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते । अहुणोववन्ने णेरइए णिरयलोगंसि समुन्भूयं वेयणं वेयमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते १। अहुणोववन्ने णेरइए निरयलोगंसि णिरयपालेहिं भुजो भुजो अहिट्ठिजमाणे इच्छेजा माणुसं लोगं हव्वमागच्छित्तते, णो चेव णं संचातेति हव्वमागच्छित्तते । अहुणोववन्ने णेरइए णिरयवेयणिजंसि कम्मंसि अक्खीणंसि अवेतितंसि अणिजिन्नंसि इच्छेजा [माणुसं लोगं हव्वमागच्छित्तते], नो चेव णं संचाएइ [हव्वमागच्छित्तते] ३॥ एवं णिरयाउअंसि कम्मंसि अक्खीणंसि जाव णो चेव णं संचातेति हव्वमागच्छित्तते ४। इच्चेतेहिं चउहिं ठाणेहिं अहुणोववन्ने नेरतिते जाव नो चेव णं संचातेति हव्वमागच्छित्तए । [टी०] अनन्तरं वनस्पतिजीवानां चतुःस्थानकमुक्तम्, अधुना जीवसाधान्नारकजीवानाश्रित्य तदाह- चउहीत्यादि सुगमम्, केवलं ठाणेहिं ति कारणैः, अहुणोववन्ने त्ति अधुनोपपन्नः अचिरोपपन्नः, निर्गतमयं शुभमस्मादिति निरयो नरकः, तत्र भवो
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy