SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २३८ वसायतश्चितवन्त: आसकलनत एवमुपचितवन्तः परिपोषणत एवं बद्धवन्तो निर्मापणतः उदीरितवन्तः अध्यवसायवशेनानुदीर्णोदयप्रवेशनतः वेदितवन्तः अनुभवनतः निर्जरितवन्तः प्रदेशपरिशाटनतः, सङ्ग्रहणीगाथार्द्धमत्र- एवं चिण उवचिण बंध उदीर वेय तह निज्जरा चेव त्ति एवमिति यथैकं कालत्रयाभिलापेनोक्तं तथा सर्वाण्यपीति । [सू० २३४] तिपतेसिता खंधा अणंता पण्णत्ता, एवं जाव तिगुणलुक्खा पोग्गला अणंता पन्नत्ता । ॥ तिट्ठाणं समत्तं ॥ [टी०] कर्म च पुद्गलात्मकमिति पुद्गलस्कन्धान प्रति त्रिस्थानकमाह-तिपएसिएत्यादि स्पष्टमिति, सर्वसूत्रेषु व्याख्यातशेष कण्ठ्यमिति ॥ ॥ त्रिस्थानकस्य चतुर्थोद्देशकः समाप्तः ॥ इति श्रीमत्तपागच्छाधिराजभट्टारकपुरन्दरसूरीश्वरश्रीविजयसेनसूरिराज्ये श्रीमत्तपागच्छश्रृंगारहारसूरीश्वरश्रीविजयदेवसूरियौवराज्ये पण्डितश्रीकुशलवर्धनगणिशिष्यनगर्षिगणिना स्ववाचनपरोपकारकृते कृतोद्धाररूपयां श्रीसकलवाचकशिरोमणिमहोपाध्यायश्रीविमलहर्षगणिभिः संशोधितायां सुखावबोधायां श्रीस्थानाङ्गदीपिकायां त्रिस्थानकाख्यं तृतीयमध्ययनं समाप्तम्।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy