SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । चतुर्थ उद्देशकः । २३३ सक्लिश्यमानपर्यवजातलेश्यानिषेधे अवस्थितलेश्यत्वात् तस्येति, त्रैविध्यं त्वस्येतरव्यावृत्तितो व्यपदेशत्रयप्रवृत्तेरिति । [सू० २२३] ततो ठाणा अव्ववसितस्स अहिताते असुभाते अखमाते अणिस्सेसाते अणाणुगामियत्ताते भवंति, तंजहा-से णं मुंडे भवित्ता अगारातो अणगारितं पव्वइते णिग्गंथे पावयणे संकिते कंखिते वितिगिंच्छिते भेदसमावन्ने कलुससमावन्ने निग्गंथं पावयणं णो सद्दहति णो पत्तियति णो रोएति, तं परिस्सहा अभिमुंजिय अभिजुंजिय अभिभवंति, णो से परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवइ १, से णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते पंचहिं महव्वतेहिं संकिते जाव कलुससमावन्ने पंच महव्वताई नो सद्दहति जाव णो से परिस्सहे अभिमुंजिय अभिजुंजिय अभिभवति २, से णं मुंडे भवेत्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं जाव अभिभवइ । ततो ठाणा ववसियस्स हिताते जाव आणुगामितत्ताते भवंति, तंजहासे णं मुंडे भवित्ता अगारातो अणगारितं पव्वतिते णिग्गंथे पावयणे णिस्संकिते णिक्कंखिते जाव नो कलुससमावन्ने णिग्गंथं पावयणं सद्दहति पत्तियति रोतेति से परिस्सहे अभिमुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिमुंजिय अभिमुंजिय अभिभवंति १, से णं मुंडे भवेत्ता अगारातो अणगारियं पव्वतिते समाणे पंचहिं महव्वतेहिं णिस्संकिते जाव परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिमुंजिय अभिमुंजिय अभिभवंति २, से णं मुंडे भवेत्ता अगारातो अणगारियं पव्वतिते छहिं जीवनिकाएहिं णिस्संकिते जाव परिस्सहे अभिजुंजिय अभिजुंजिय अभिभवति, नो तं परिस्सहा अभिमुंजिय अभिजुंजिय अभिभवंति ३॥ [टी०] मरणमनन्तरमुक्तम्, मृतस्य च जन्मान्तरे यथाविधस्य यद्वस्तुत्रयं यस्मै सम्पद्यते तत्तस्मै दर्शयितुमाह- तओ ठाणेत्यादि, त्रीणि स्थानानि प्रवचन-महाव्रतजीवनिकायलक्षणानि, अव्यवसितस्य अनिश्चयवतोऽपराक्रमवतो वाऽहिताय अपथ्यायाऽसुखाय दुःखाय अक्षमाय असङ्गतत्वाय अनिःश्रेयसाय अमोक्षायाऽ
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy