SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २२२ पव्वज्जा सिक्खावयमत्थगहणं च अनियओ वासो । निप्फत्ती य विहारो सामायारी ठिई चेव ॥ [बृहत्कल्प० ११३२, १४४६, विशेषाव० ७] इत्यादिकेति । इह च सामायिके सति छेदोपस्थापनीयं तत्र च परिहारविशुद्धिकभेदरूपं निर्चिशमानकं तदनन्तरं निर्विष्टकायिकं तदनन्तरं जिनकल्प: स्थविरकल्पो वा भवतीति सामायिककल्पस्थित्यादिक: सूत्रयोः क्रमोपन्यास इति । [सू० २०७] रतियाणं ततो सरीरगा पन्नता, तंजहा-वेउव्विए, तेयए, कम्मए। असुरकुमाराणं ततो सरीरगा एवं चेव, एवं सव्वेसिं देवाणं । पुढविकाइयाणं ततो सरीरगा पनत्ता, तंजहा-ओरालिए, तेयए, कम्मए। एवं वाउकाइयवजाणं जाव चउरिंदियाणं । [टी०] उक्तकल्पस्थितिव्यतिक्रामिणो नारकादिशरीरिणो भवन्तीति तच्छरीरनिरूपणायाह– नेरइयाणमित्यादिदण्डकः कण्ठ्य:, किन्तु एवं सव्वदेवाणं ति यथा असुराणां त्रीणि शरीराणि एवं नागकुमारादिभवनपति-व्यन्तर-ज्योतिष्क-वैमानिकानाम्, एवं वाउकाइयवजाणं ति, वायूनां हि आहारकवर्जानि चत्वारि शरीराणीति तद्वर्जनमेवं पञ्चेन्द्रियतिरश्चामपि चत्वारि मनुष्याणां तु पञ्चापीति त इह न दर्शिताः । [सू० २०८] गुरुं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-आयरियपडिणीते, उवज्झायपडिणीते, थेरपडिणीते १। गतिं पडुच्च ततो पडिणीया पत्नत्ता, तंजहा-इहलोगपडिणीए, परलोगपडिणीए, दुहओलोगपडिणीए २। समूहं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-कुलपडिणीते, गणपडिणीते, संघपडिणीते ३॥ अणुकंपं पडुच्च ततो पडिणीया पन्नत्ता, तंजहा-तवस्सिपडिणीए, गिलाणपडिणीए, सेहपडिणीए ४। भावं पडुच्च ततो पडिणीता पन्नत्ता, तंजहा-णाणपडिणीए, दंसणपडिणीए, चरित्तपडिणीए ५।
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy