SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २१० ध्येतव्यमिति । पापच्छेदकत्वात् प्रायश्चित्तविशोधकत्वाद्वा प्राकृते ‘पायच्छित्तमिति शुद्धिरुच्यते, तद्विषय: शोधनीयातिचारोऽपि प्रायश्चित्तमिति, तच्च त्रिधा, दशविधत्वेऽपि तस्य त्रिस्थानकानुरोधादिति, तत्रालोचनमालोचना गुरवे निवेदनं तां शुद्धिभूतामर्हति तयैव शुद्ध्यति यदतिचारजातं भिक्षाचर्यादि तदालोचनाहमिति, एवं प्रतिक्रमणं मिथ्यादुष्कृतम्, तदर्ह सहसा असमितत्वमगुप्तत्वं चेति, उभयम् आलोचनाप्रतिक्रमणलक्षणमर्हति यत्तत्तथा, मनसा रागद्वेषगमनादि, सार्द्धगाथेह भिक्खायरियाइ सुज्झइ अइयारो को वि वियडणाए उ । बीओ य असमिओ मि त्ति कीस सहसा अगुत्तो वा ? ॥ सद्दाइएसु रागं दोसं च मणो गओ तइयगम्मि [आव०नि० १४३९-१४४०] त्ति । [सू० १९९] जंबूदीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं ततो अकम्मभूमीओ पन्नत्ताओ, तंजहा-हेमवते, हरिवासे, देवकुरा । जंबूदीवे दीवे मंदरस्स उत्तरेणं तओ अकम्मभूमीओ पन्नत्ताओ, तंजहाउत्तरकुरा, रम्मगवासे, एरण्णवए । जंबुमंदरस्स दाहिणेणं ततो वासा पन्नत्ता, तंजहा-भरहे, हेमवए, हरिवासे। जंबुमंदरस्स उत्तरेणं ततो वासा पन्नत्ता, तंजहा-रम्मगवासे, हेरन्नवते, एरवते। जंबुमंदरस्स दाहिणेणं तओ वासहरपव्वता पन्नत्ता, तंजहा-चुल्लहिमवंते, महाहिमवंते, णिसढे । ___ जंबुमंदरस्स उत्तरेणं तओ वासहरपव्वता पन्नत्ता, तंजहा-णीलवंते, रुप्पी, सिहरी । जंबुमंदरस्स दाहिणेणं तओ महादहा पन्नत्ता, तंजहा-पउमदहे, महापउमदहे, तिगिंच्छिदहे । तत्थ णं ततो देवताओ महिड्डियाओ जाव पलिओवमट्टितीताओ परिवसंति, तंजहा-सिरी, हिरी, धिती । एवं उत्तरेण वि, णवरं केसरिदहे, महापोंडरीयदहे, पोंडरीयदहे । देवताओ- कित्ती, बुद्धी, लच्छी । जंबुमंदरदाहिणेणं चुल्लहिमवंतातो वासधरपव्वताओ पउमदहातो महादहातो
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy