SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः । १७३ प्रणामतः । एवम् अनेन प्रकारेण वयासि त्ति छान्दसत्वात् बहुवचनार्थे एकवचनमिति अवादिषुः उक्तवन्तो नो जानीमो विशेषतः नो पश्याम: सामान्यतः, वाशब्दौ विकल्पार्थो । तदिति तस्मादेतमर्थं किंभयाः प्राणा इत्येवंलक्षणम्, नो गिलायंति त्ति न ग्लायन्ति न श्राम्यन्ति परिकथयितुं परिकथनेन, तं ति ततः। दुक्खभय त्ति दुःखात् मरणादिरूपात् भयमेषामिति दुःखभयाः । से णं ति तद् दुःखम्। जीवेणं कडे त्ति दुःखकारणकर्मकरणात् जीवेन कृतमित्युच्यते, कथमित्याह-पमाएणं ति प्रमादेनाऽज्ञानादिना बन्धहेतुना कारणभूतेनेति, उक्तं च पमाओ य मुणिंदेहिं भणिओ अट्ठभेयओ । अन्नाणं संसओ चेव, मिच्छाणाणं तहेव य ॥ रागो दोसो मइन्भंसो, धम्मम्मि य अणायरो। जोगाणं दुप्पणीहाणं, अट्ठहा वज्जियव्वओ ॥ [ ] इति ।। तच्च वेद्यते क्षिप्यते अप्रमादेन, बन्धहेतुप्रतिपक्षभूतत्वादिति । अस्य च सूत्रस्य दुक्खभया पाणा १, जीवेणं कडे दुक्खे पमाएणं २ अपमाएणं वेइज्जइ ३ इत्येवंरूपप्रश्नोत्तरत्रयोपेतत्वात् त्रिस्थानकावतारो द्रष्टव्य इति । [सू० १७५] अन्नउत्थिता णं भंते ! एवं आतिक्खंति एवं भासंति एवं पन्नवेंति एवं परूवेंति-कहन्नं समणाणं निग्गंथाणं किरिया कजति ? तत्थ जा सा कडा कज्जति नो तं पुच्छंति, तत्थ जा सा कडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा नो कजति नो तं पुच्छंति, तत्थ जा सा अकडा कजति तं पुच्छंति, से एवं वत्तव्वं सिया-अकिच्चं दुक्खं अफुसं दुक्खं अकजमाणकडं दुक्खं अकट्ट अकट्ट पाणा भूता जीवा सत्ता वेयणं वेदेति त्ति वत्तव्वं । जेते एवमाहंसु मिच्छा ते एवमाहंसु, अहं पुण एवमाइक्खामि एवं भासामि एवं पनवेमि एवं परूवेमि-किच्चं दुक्खं फुसं दुक्खं कजमाणकडं दुक्खं कटु कटु पाणा भूया जीवा सत्ता वेयणं वेयंति त्ति वत्तव्वं सिया। ॥ तइयट्ठाणस्स बीओ उद्देसओ समत्तो ॥
SR No.032373
Book TitleSthanang Sutram Part 01
Original Sutra AuthorN/A
AuthorVijayhemchandrasuri
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages432
LanguageSanskrit
ClassificationBook_Devnagari
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy